SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पढम अभयणं (उक्खित्तणाए) तत्थ णं अत्थेगइयाणं देवागं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता। तत्थ णं मेहस्स वि देवस्स तेत्तीस सागरोवमाइं ठिई ॥ २१२. एस णं भंते ! मेहे देवे तानो देवलोयाग्रो पाउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिड ? कहि उववज्जिहिड? । गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ । निक्खेव-पदं २१३. एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव' सिद्धिगइनामधेज्जं ठाणं संपत्तेणं अप्पोलंभ-निमित्तं पढमस्स नायज्झयणस्स अयमढे पण्णत्ते । -त्ति बेमि। वृत्तिकृता समुद्धता निगमनगाथा महुरेहि निउणेहि, वयहि चोययंति आयरिया। सीसे कहिंचि खलिए, जह मेहमुणि महावीरो ॥१॥ १. X (क, ख, ग)। २. ना० १।१७। ३. अप्पोपालंभ (क्व०); एकस्यां वृत्तिप्रतावपि 'अप्पोपालंभ' इति लिखितमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy