________________
नायाधम्मकहाओ
इच्छामि णं भंते ! इयाणि दोच्चंपि सयमेव पव्वावियं सयमेव मुंडावियं' •सयमेव सेहावियं सयमेव सिक्खा वियं ° सयमेव आयार-गोयरं जायामाया
वत्तियं धम्ममाइक्खियं । १६२. तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ सयमेव मडावेइ
सयमेव सेहावेइ सयमेव सिक्खावेइ सयमेव आयार-गोयर-विणय-वेणइय-चरणकरण ° -जायामायावत्तियं धम्ममाइक्खइ--एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियन्वं, एवं निसीयव्वं, एवं तुयट्टियव्वं, एवं भुंजियव्वं एवं भासियव्वं एवं
उट्ठाए' उट्ठाय पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियव्वं ॥ १६३. तए णं से मेहे समणस्स भगवनो महावी रस्स अयमेयारूवं धम्मियं उवएसं सम्म
पडिच्छइ, पडिच्छित्ता तह गच्छइ तह चिट्ठइ' 'तह निसीयइ तह तुयट्टइ तह भुंजइ तह भासइ तह उट्ठाए उट्ठाय पाणेहिं भूएहि जीवेहिं सत्तेहि ° संजमेणं
संजमइ॥ मेहस्स निग्गंठचरिया-पदं १६४. तए णं से मेहे अणगारे जाए-इरियासमिए •भासासमिए एसणासमिए आयाण
भंड-मत्त-णिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिद्वावणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गत्तबंभयारी चाई लज्ज धन्ने खंतिखमे जिइंदिए सोहिए अणियाणे अप्पस्सए
अबहिल्लेसे सुसामण्णरए दंते इणमेव निग्गंथं पावयण पुरोकाउं विहरति । १६५. तए णं से मेहे अणगारे समणस्स भगवनो महावीरस्स 'तहारूवाणं थेराणं
अंतिए" सामाइयमाइयाई ‘एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहहिं
छट्टट्ठमदसमदुवालसेहिं मासद्ध मासखमणेहि अप्पाणं भावेमाणे विहरइ ॥ मेहस्स भिक्खुपडिमा-पदं १६६. तए णं समणे भगवं महावीरे रायगिहायो नयरानो गुणसिलयानो चेइयानो
पडिणिक्खमइ, पडिणिवखमित्ता बहिया जणवयविहारं विहरइ ।।
१. सं० पा०-मंडावियं जाव सयमेव ।
इति विशेषणं नास्ति । २. ० उत्तियं (क, ख, ग, घ)।
८. अंतिए तहारूवाणं थेराणं (क, ख, ग, घ)। ३. ° माइक्विउं (क, ग, घ)।
अत्र लेखने 'अंतिए' पदस्य विपर्ययो जातः ४. सं० पा०-पव्वावेइ जाव जायामाया- इति संभाव्यते। (१।१।२०८) सूत्रे पि वत्तियं ।
स्वीकृतपाठवत् पाठो लभ्यते५. उट्ठाय (क, ग, घ)।
६. ० माइयाणि (क, ग); सामातियमाइयाणि ६. सं० पा०--चिट्ठइ जाव संजमेणं । ७. सं० पा० --अणगार-वण्णग्रो भाणियब्वो। १०. ० अंगाति (ख); एक्कारसंगाई (घ)।
वत्तावयं पाठः उल्लिखितोस्ति, तत्र 'दंते' ११. ० खवणेहि (ख)। पू०–ना० १११।२०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org