________________
५५
नायाधम्मकहाओ
उण्हवाय-खरफरुसचंडमारुय-सुक्कतणपत्तकयवरवाउलि-भमंतदित्तसंभंतसावयाउल-मिगतण्हाबद्धचिधपट्टेसु गिरिवरेसु संवट्टइएसु' तत्थ-मिय-ससय-सरीसिवेसु अवदालियवयणविवर-निल्लालियग्गजीहे महंततुंबइय-पुण्णकण्णे संकुचियथोर-पीवर-करे ऊसिय-नंगूले पीणाइय-विरसरडिय-सद्देणं फोडयंतेव अंबरतलं, पायदहरएणं कंपयंतेव मेइणितलं, विणिम्मयमाणे य सीयर", सव्वग्रो समंता वल्लिवियाणाई छिदमाणे, रुक्खसहस्साइं तत्थ सुबहूणि नोल्लयते', विणदरतुव्व नरवरिंदे, वायाइद्धेव्व पोए, मंडलवाएव्व परिब्भमंते, अभिक्खणं-अभिक्खणं लिंडनियरं प{चमाणे-प{चमाणे बहूहि हत्थीहि य जाव' सद्धि दिसोदिसिं
विप्पलाइत्था । १६०. तत्थ णं तुम मेहा ! जुण्णे जरा-जज्जरिय-देहे ग्राउरे झंझिए पिवासिए दुब्बले
किलंते नटुसुइए मूढदिसाए सयानो जूहाम्रो विप्पहूणे वणदवजालापरद्धे" उण्हेण य तण्डाए य छहाए य परब्भाहए समाणे भीए तत्थे तसिए उब्विग्गे संजायभए सव्वनो समंता अाधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदगं" पंकबहुलं अतित्थेणं पाणियपाए अोइण्णे । तत्थ णं तुम मेहा ! तीरमइगए पाणियं असंपत्ते अंतरा चेव सेयंसि विसण्णे। तत्थं णं तुम मेहा ! पाणियं पाइस्सामि त्ति कटु हत्थं पसारेसि । से वि य ते हत्थे उदगं न पावइ । तए णं तुमं महा ! पुणरवि कायं पच्चुद्ध रिस्सामि त्ति
कटु बलियतरायं पंकसि खुत्ते ॥ १६१. तए णं तुमं मेहा ! अण्णया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगालो
जहाम्रो कर-चरण-दंत-मुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महद्दहं पाणीयपाए समोयरइ। तए ण से कलभए तुम पासइ, पासित्ता तं पुववेरं सुमरइ, सुमरित्ता प्रासुरत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छइ, उवागच्छित्ता तुमं तिक्खेहि दंतमुसलेहि तिक्खुत्तो पिट्ठो ‘उठ्ठ
१. संवट्टएसु (ग)।
६. नोल्लवते (ग)। २. पसय (ख, ग, घ, वृ); अनुयोगद्वारवृत्तौ ७. ना० १।१।१५७ ।
पाठान्तररूपेण 'पसय' शब्दः प्राप्यते -- ८. झुसिए (क, घ); जुजिए (ग); 'झुसियं' पसयस्तु–आटविको द्विखुरः चतुष्पदविशेषः। बुभुक्षितमित्यर्थः (अंतगडवृत्ति ३८)। प्रस्ततसत्रस्य वत्तावपि इत्थमेव व्याख्यात- ६. विप्पहीणे (क)।
मस्ति-प्रसयाश्चाटव्यचतुष्पदविशेषाः। १०. वरद्धे (क); परद्धे (ख) । ३. सिरीसवेसु (ख, ग)।
११. अप्पोययं (ख)। ४. पिणाइय (ख); पेणाइय (ग)। १२. अतित्थणं (ख, ग)। ५. सीइरं (क); सीयारं (क्व०)। १३. आसुरुते (क, ख)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org