________________
मायाधम्मकहानी समणा निग्गंथा पाढायंति' परियाणंति सक्कारेति सम्माणेति अट्ठाई हेऊई पसिणाइं कारणाई वागरणाइं प्राइक्खंति, इट्टाहि कंताहि वग्गूहि पालवेंति सलवति । जप्पीभई च ण मड भवित्ता अगाराप्रो अणगारिय पव्वयामि तप्पभिइंच णं ममं समणा निग्गंथा नो ग्राढायंति जाव' संलवेति। अदत्तरं च णं मम समणा निग्गंथा राम्रो पुव्वरत्तावरत्तकालसमयंसि अप्पेगइया जाव' पाय-रय-रेणु-गुंडियं करेंति। तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमझे आवसित्तए त्ति कटु एवं संपेहेसि, संपेहेत्ता अट्ट-दुहट्ट-वसट्ट-माणसगए' निरयप डिरूवियं च णं तं° रयणि खवेसि, खवेत्ता जेणामेव अहं तेणामेव हव्वमागए। से नणं मेहा ! एस 'अत्थे समत्थे ।
हंता अत्थे समत्थे ॥ भगवया सुमेरुप्पभ-भव निरूवण-पदं १५६. एवं खलु मेहा ! तुम इप्रो तच्चे अईए भवग्गहणे वेयड्ढगिरिपायमूले वणयरेहि
निव्वत्तियनामधेज्जे सेए संख-उज्जल-विमल-निम्मल-दहिघण-गोखीर-फेणरयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपइट्ठिए ‘सोम-सम्मिए"" सुरूवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्ठो वराहे अइयाकुच्छी' अच्छिद्दकुच्छी अलंबकूच्छी पलंबलंबोदराहरकरे धणुपट्टागिति-विसिट्टपूटे अल्लीणपमाणजत्त-वदिय-पीवर-गत्तावरे अल्लीण-पमाणजत्तपच्छे पडिपुण्ण-सुचारु कुम्मचलणे पंडुर"-सुविसुद्ध-निद्ध-निरुवय-विसतिनहे छइंते सुमेरुप्पभे नाम
हत्थिराया होत्था ॥ १५७. तत्थ णं तुमं मेहा ! बहूहि हत्थीहि य हत्थिणियाहि य लोट्टएहि य लोट्टियाहि
१. सं० पा०-आढायंति ० ।
१०. अलंब ° (वृ); पलंब° (वृपा)। २. ना० १०१११५४ 1
११. अतोने वृत्तौ वाचनान्तरस्य निर्देशोस्ति३. ना० १११११५३ ।।
अभ्युद्गत-मुकुल-मल्लिका-धवलदन्तः, आना४. ना० १११।२४ ।
मित-चाप-ललित-संवेल्लिताग्रशुंडः । उपाशक५.सं पा०-अट्टदुहट्टवसट्टमाणसगए जाव दशाया-(२।२८) मिदं विशेषणद्वयं मूलपाठे रणि ।
विद्यते-अब्भुग्गय - मउल-मल्लिया-विमल६. अद्वै समटे हंता अढे सम? [क्वचित् । धवलदंतं ० ग्राणामिय-चाव-ललिय-संवेल्लि७. समे सुसंठिए (वृ); सोम-सम्मिए (वृपा)। यग्गसोंडं। ८. वृत्तौ नास्ति व्याख्यातः ।
१२. पंडर (क, च)। है. अतिया ० (ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org