________________
नायाधम्मकहाओ
१३६. 'तए णं ते कोडंबियपुरिसा सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण
गहिय-निज्जोयाणं कोडुबियवरतरुणाणं सहस्सं सद्दावेंति ।। १४०. तए णं ते कोडंबियवरतरुणपुरिसा सेणियस्स रणो कोडुबियपुरिसेहि सद्दाविया
समाणा हट्ठा हाया जाव' [सव्वालंकारविभूसिया ?] एगाभरण-गहियणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति, उवागच्छित्ता सेणियं रायं एवं वयासी-संदिसह णं देवाणुप्पिया ! जं णं अम्हेहिं करणिज्जं ।। तए णं से सेणिए राया तं कोडुंबियवरतरुणसहस्सं एवं वयासी-गच्छह णं
तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहेह ॥ १४२. तए णं तं कोडंबियवरतरुणसहस्सं सेणिएण रण्णा एवं वुत्तं संतं हढं मेहस्स
कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहइ ।। १४३. तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरूढस्स समाणस्स इमे
अट्ठमंगलया तप्पढमयाए पुरनो अहाणुपुवीए' संपत्थिया, तं जहा-सोवत्थिय - सिरिवच्छ - नंदियावत्त - वद्धमाणग-भद्दासण - कलस-मच्छ-दप्पणया जाव
१. ना० १।१८१ । २. अत्र जाव शब्दस्पानिमो पाठो नास्ति सूचितः, किन्तु प्रसंगानुसारेण पूर्तिकृत एव पाठो
युज्यते। ३. वाहिणी (ग, घ)। ४. ० वाहिणी (ख); वाहिणी (ग)। ५. आणुपुत्वीए (घ)। ६. सोस्थिय (ग)। ७. (१) तयाणंतरं च णं पुण्णकलसाभंगारं दिव्वा य छत्तपडागा सचामरा दंसण-रइयआलोयदरिसणिज्जा वाउद्ध यविजयवेजयंती य ऊसिया गगणतलमणुलिहती पुरो अहाणुपुवीए संपट्टिया। (२) तयाणंतरं च णं वेरुलियभिसंतविमलदंड पलंबकोरेंट मल्लदामोवसोहियं चंदमडल निभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायवीढं सपाउयाजुयसमाउत्तं बहकिकरकम्मकर-पुरिस-पायत्त-परिक्खित्त पूरओ अहाणुपुव्वीए संपट्ठियं ।
(३) तयाणंतरं च णं बहवे लट्टिग्गाहा कुंतग्गाहा चावगाहा चामरग्गाहा, पोत्थयग्गाहा फलग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडप्पग्गाहा पुरओ अहाणुपुव्वीए संपट्टिया। (४) तयाणंतर च णं बहवे दंडिणो मंडिणो छिहंडिणो पिच्छिणो हासकरा डमरकरा चाडकरा कीडता य वायंता य गायंता य नच्चता य हसंता य सोहंता य साविता य रक्खंता य पालोयं च करेमाणा जयसह च पउंजमाणा पुरओ अहाणपुवीए संपट्टिया। (५) तयाणंतरं च ण जच्चाणं तरमल्लिहायणाणं थासग-अहिलाण-चामर-गड-परिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरनो अहाणपुब्बीए संपट्रियं । (६) तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसाल-धवलदताणं कंचणकोसी-पविदंताण कंचण-मणिरयणभूसियाण वरपुरिसारोहगसंपउत्ताणं अट्ठ सय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org