________________
४८
नायाधम्मकहाओ
गायाइं अणुलिपंति, अणुलिपित्ता नासा-नीसासवाय-बोझ' वरणगरपट्टणुग्गयं कुसलणरपसंसितं अस्सलालापेलवं छेयायरियकणगखचियंतकम्म' हंसलक्खणं पडसाडगं नियंसेंति, हारं पिणāति, अद्धहारं पिणद्धति, एवं--एगावलि मुत्तावलि कणगावलि रयणावलि पालंबं पायपलंबं कडगाई तुडिगाई केऊराइं अंगयाई दसमुद्दियाणंतयं कडिसुत्तयं कुंडलाइं चूडामणि रयणक्कडं मउडं-पिणद्धेति, पिणवेत्ता गंथिम-वेढिम-पूरिम-संघाइमेणं--चउव्विहेणं
मल्लेणं कप्परुक्खगं पिव अलंकिय-विभूसियं करेंति ।। मेहस्स अभिनिक्खमणमहस्सव-पदं १२६. तए णं से सेणिए राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी
खिप्पामेव भो देवाणु प्पिया ! अणेगखंभसय-सण्णिविटुं लीलट्ठिय-सालभंजियागं ईहामिय-उसभ-तुरय-नर-मगर - विग-वालग-किन्नर-रुरु - सरभ- चमर-कंजरवणलय-पउमलय-भत्तिचित्तं घंटावलि-महुर-मणहरसरं सुभ-कंत-दरिसणिज्ज निउणोविय-मिसिमिसेंत-मणिरयणघंटियाजालपरिक्खित्तं अब्भुग्गय-वइरवेइयापरिगयाभिरामं विज्जाहरजमल-जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं' भिब्भिसमाणं चक्खुल्लोयणलेस्सं सुहफास सस्सिरीयरूवं
सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह ॥ १३०. तए णं ते कोडुंबियपुरिसा हट्टतुट्ठा अणेगखंभसय-सण्णिविढे जाव' सीयं
उवट्ठति ।। १३१. तए णं से मेहे कुमारे सीयं दुरुहइ, दुरुहित्ता सीहासणवरगए पुरत्थाभिमुहे
सण्णिसण्णे॥ १३२. तए णं तस्स मेहस्स कुमारस्स माया ण्हाया कयबलिकम्मा जाव अप्पमहग्या
१. स० पा०-नासानीसासवायवोझ जाव हंस- आचारचूलायां (१५२८) च असौ पाठः लक्वण ।
अतीव व्यवस्थितरूपेण प्राप्तोस्ति, अतः २. एतत् पदं वृत्तौ नास्ति व्याख्यातम् ।
तयोराधारेण अत्रापि पाठः स्वीकृतः । अनेन ३. X (ख, ग)।
प्रस्तुतसूत्रे जातस्य पाठमिश्रणस्य परिहार: ४. पिणवेत्ता दिध्वं सुमणदामं पिणद्धति, सहजमेव जातः ।
ददरमलयसुगंधिए गंधे पिणद्धेति । तए णं ५. संजोइमेणं (ख)। तं मेहं कुमारं (क, ख, ग); 'घ' प्रति विहाय ६. °मालिणीयं (क, ख, ग)। सर्वासु प्रतिषु पाठान्तररूपेणोद्धृतः पाठो ७. मिसमीणं (ख, ग)। लभ्यते । 'घ' प्रती एवं पाठोस्ति-'दिव्वं ८. ना० १११।२६। सुमणदामं पिरगद्धेति । तते णं तं मेहं कुमारं ६. ना०१॥ १।१।२७ । गंथिम' । किन्तु भगवत्यां (६।२३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org