________________
पढमं ग्रयणं (उक्खित्तणाए )
तं इच्छामि णं श्रम्मयात्रो ! तुम्भेहिं प्रब्भणुण्णाए समाणे समणस्स भगवत्रो' • महावीरस्स अंतिए मुंडे भवित्ता णं श्रगाराम्रो अणगारियं पव्वइत्तए ||
मेहस्स एगदिवस रज्ज -पदं
११४. तए णं तं मेहं कुमारं सम्मापियरो जाहे नो संचाएंति बहूहिं विसयाणुलोमाहि विपडिकूलाहि य प्राघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवहि वित्त वा पण्णवित्तए वा सण्णवित्तए वा विष्णवित्तए वा ताहे कामकाई चेव मेहं कुमारं एवं वयासी - इच्छामो ताव जाया ! एगदिवसमवि ते रायसरि पात्तिए ॥
११७. तए णं ते कोडुंबियपुरिसा रायाभिसेयं उट्ठति ॥
११५. तए णं से मेहे कुमारे ग्रम्मापियर मणुवत्तमाणे तुसिणीए संचिदृइ || ११६. तए णं से सेणिए राया कोडुंबियपुरिसे सहावेइ, सद्दावेत्ता एवं क्यासीखिप्पामेव भो देवाणुपिया ! मेहस्स कुमारस्स महत्थं महग्घं महरिहं विउलं रायाभिसेयं उद्ववेह ॥
मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं
११८. तए णं से सेणिए राया बहूहिं गणनायगेहि य जाव संधिवालेहि यसद्धि संपरिवडे मेहं कुमारं असणं सोवणियाणं कलसाणं एवं - रुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं, सुवण्णमणिमयाणं कलसाणं रूप्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं, भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमल्ले हिं सव्वोसहीहिं' सिद्धत्थएहि य सब्विड्ढीए सब्वज्जुईए सव्ववलेणं जाव" दुंदुभिनिग्घोस - णाइयरवेणं महया - महया रायाभिसेएणं अभिसिंचाइ, अभिसिंचित्ता करयल' परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी'जय-जय नंदा ! जय-जय भद्दा !
o
Jain Education International
O
४५
o
१. सं० पा० - भगवओ जाव पव्वइत्तए । २. ० मणुयत्तमाणे ( क ) 1
३. उवद्वावेह ( ख ) ।
४. सं० पा० - कोडुंबियपुरिसा जाव ते वि
तव ।
५. ना० १।१।२४ ।
६. सव्वीसह (क, ख ) ; सव्वोसहि ( ग, घ ) ।
जय-जय नंदा ! भद्दं ते " प्रजियं जिणाहि, जियं पालयाहि", जियमज्झे साहि [ जियं जिणाहि सत्तु पक्खं, जियं च पालेहि मित्तपक्ख" ] इंदो इव देवाणं
७. ना० १।१।३३ |
८. सं० पा० – करयल जाव कट्टु |
६. जय-जय गंदा ! जय जय भद्दा ! भदंते, (प्रो० सू०६८ ) ।
१०. पालेहिं ( क ) |
For Private & Personal Use Only
११. सं० पा० - मित्तपक्खं जाव भरहो ।
१२. कोष्ठकर्तवाक्यद्वयं सर्वाषु प्रतिषु लभ्यते,
www.jainelibrary.org