________________
पढमं सतं (पंचमो उद्देसो)
३७ २०७. केवली णं भंते ! मणूसे अणागयं अणंतं सासयं समयं सिज्झिस्संति ? बुझि
स्संति ? मुच्चिस्संति ? परिनिव्वाइस्संति ? सव्वदुक्खाणं अंतं करिस्संति ? हंता गोयमा ! केवली णं मणसे अणागयं अणंतं सासयं समयं सिज्झिस्संति,
बुज्झिस्संति, मुच्चिस्संति, परिनिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति ॥ २०८. से नणं भंते ! तीतं अणंतं सासयं समयं, पडुप्पण्णं वा सासयं समयं, अणागयं अणतं
वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा, करिस्संति वा, सव्वे ते उप्पण्णणाण-दसणधरा अरहा जिणा केवली भवित्ता तो पच्छा सिझंति ? 'बुज्झति ? मुच्चंति ? परिनिव्वायंति ? सव्वदुक्खाणं अंतं करेंसु वा ? करेंति वा ? करिस्संति वा? ० हंता गोयमा ! तीतं अणंतं सासयं °समयं, पडुप्पण्णं वा सासयं समयं, अणागयं अणतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा, करिस्संति वा, सव्वे ते उप्पण्णणाणदसणधरा अरहा जिणा केवली भवित्ता तो पच्छा सिझंति, बुज्झति, मुच्चंति,
परिनिव्वायंति, सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा°, करिस्संति वा ॥ २०६. से नणं भंते ! उप्पण्णणाण-दसणधरे अरहा जिणे केवली, अलमत्थु त्ति वत्तव्वं
सिया ? हंता गोयमा ! उप्पण्णणाण-दंसणधरे अरहा जिणे केवली अलमत्थु त्ति वत्तव्वं
सिया॥ २१०. सेवं भंते ! सेवं भंते !
पंचमो उद्देसो
पुढवि-पदं २११. कति णं भंते ! पुढवीओ पण्णत्तानो ?
गोयमा ! सत्त पुडवोनो पण्णत्तानो, तं जहा-रयणप्पभा, 'सक्करप्पभा, बालुयप्पभा, पंकप्पभा, धूमप्पभा, तमप्पभा , तमतमा ।।
१. सं० पा०-सिझंति जाव अंतं करिस्सति । ३. भ० ११५१ ।
द्रष्टव्यं १।२०१ सूत्रस्य पादटिप्पणम् । ४. सं० पा०-रयरगप्पभा जाव तमतमा । २. सं० पा०-सासयं जाव करिस्संति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org