________________
८७६
भगवई
गोयमा ! जहण्णणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं बावीसवाससहस्सद्वितीएसु॥ २०७. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ?
गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति ॥ तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी पण्णत्ता ?
गोयमा ! छण्हं संघयणाणं असंघयणी जाव' परिणमंति ।। २०६. तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा ?
गोयमा ! दुविहा सरीरोगाहणा' पण्णत्ता, तं जहा--भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीयो । तत्थ णं जा सा उत्तरवे उब्विया सा जहण्णणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं ॥ तेसि णं भंते ! जीवाणं सरीरगा किसंठिया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा—भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया पण्णत्ता। तत्थ णं जे ते उत्तरवे उव्विया ते नाणासंठिया पण्णत्ता। लेस्सानो चत्तारि । दिट्ठी तिविहा वि । तिण्णि नाणा नियम, तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । उवयोगो दुविहो वि । चत्तारि सण्णायो । चत्तारि कसाया। पंच इंदिया। पंच समुग्घाया। वेयणा दुविहा वि। इत्थिवेदगा वि पुरिसवेदगा वि, नो नपुंसगवेदगा। ठिती जहण्णेणं दसवाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं । अज्झवसाणा असंखेज्जा पसत्था वि अप्पसत्था वि । अणुबंधो जहा ठिती। भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णणं दसवाससहस्साइं अंतोमुहत्तमभहियाई, उक्कोसेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं काल सेवेज्जा, एवतियं काल गतिरागति करेज्जा। एवं नव वि गमा नेयव्वा, नवरं-मज्झिल्लएसु पच्छिल्लएसु तिसु गमएसु असुरकुमाराणं ठिइविसेसो जाणियव्वो, सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेज्जा। सव्वत्थ दो भवग्गहणाइं जाव नवमगमए कालादेसेणं जहण्णेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं, उक्कोसेण वि सातिरेगं सागरोवम वावीसाए वाससहस्सेहिं अब्भहियं, एवतियं काल सेवेज्जा, एवतियं कालं गतिरागति करेज्जा १-६ ।।
१. सं० पा०-पुच्छा । २. भ० ११२४५, २२४ ।
३. X (क, ख, ता, म, स)। ४. नाणासंठाणसंठिया (स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org