________________
८४८
भगवई २८. पज्जत्तासणिपंचिदियतिरिक्खजोणिए णं भंते ! जे भविए जहण्णकालट्ठिती
एसु रयणप्पभापुढविनेरइएसु उववज्जित्तए, से णं भंते ! केवइकालट्ठितीएसु उववज्जेज्जा। गोयमा ! जहण्णेणं दसवाससहस्सद्वितीएसु, उक्कोसेण वि दसवाससहस्सद्वितीएसु
उववज्जेज्जा ।। २६. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? एवं सच्चेव वत्तव्वया
निरवसेसा भाणियव्वा जाव' अणुबंधो त्ति ॥ ३०. से णं भंते ! पज्जत्ताअसण्णिपंचिदियतिरिक्खजोणिए जहण्णकालद्वितीय रयण
प्पभापुढविनेरइए, पुणरवि पज्जत्ताग्रसण्णि पंचिदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेज्जा ? केवतियं कालं° गतिरागति करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णेणं दसवाससहस्साई अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं पुव्वकोडी दसहि वाससहस्सेहिं अब्भहिया,
एवातय काल सेवेज्जा, एवतियं कालं गतिरागति करेज्जा २।। ३१. पज्जत्ताअसण्णिपंचिदियतिरिक्खजोणिए णं जे भविए उक्कोसकालद्वितीएसु
रयणप्पभापुढविनेरइएसु उववज्जित्तए, से णं भंते ! केवतियकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहणणं पलिओवमस्स असंखेज्जइभागद्वितीएसु, उक्कोसेण वि
पलिग्रोवमस्स असंखेज्जइभागट्टितीएसु उववज्जेज्जा ॥ ३२. ते णं भंते ! जोवा एगसमएणं केवतिया उववज्जति ? अवसेसं तं चेव जाव'
अणुबंधो॥ ३३. से ण भंते ! पज्जत्ताअसण्णिपंचिदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयण
प्पभापुढविनेरइए, पुणरवि पज्जत्ता असण्णिपंचिदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेज्जा ? केवतियं कालं गतिरागति ° करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णणं पलिग्रोवमस्स असंखेज्जइभागं अंतोमुत्तमब्भहियं, उक्कोसेणं पलिग्रोवमस्स असंखेज्जइभाग पुवकोडिमब्भहियं,' एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागति
करेज्जा ३॥ ३४. जहण्णकालट्टितोयपज्जत्ताअसण्णिपंचिदियतिरिक्खजोणिए णं भंते ! जे भविए
रयणप्पभापुढविनेरइएसु उववज्जित्तए, से णं भंते ! केवतियकालद्वितीएसु उववज्जेज्जा ? .
لله
१. भ० २४१८-२६ । २. सं० पा-पज्जताग्रसण्णि जाव गतिरागति। ३. भ० २४।८-२६ ।
४. सं० पा०—पज्जत्ता जाव करेज्जा। ५. पूवकोडिअब्भहियं (अ, क, ख, ब, म, स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org