________________
वावीसमं सतं
पढमो वग्गो १,२. तालेगट्ठिय ३. बहुबीयगा य ४. गुच्छा य ५. गुम्म ६. वल्ली य । छद्दस वग्गा एए, सट्टि पुण होति उद्दसा ।।१।। रायगिहे जाव एवं वयासी- अह भंते ! ताल-तमाल-तक्कलि-तेतलि-सालसरला-'सारकल्लाण-जावति-केयइ-कदलि- कंदलि-चम्मरुक्ख- भुयरुक्ख'-हिगुरुक्ख-लवंगरुक्ख-पूयफलि-खज्जूरि-नालिए रोणं---एएसि णं जे जीवा मूलत्ताए वक्कमंति, ते ण भंते ! जीवा करोहितो उववज्जति० ? एवं एत्थ वि मलादीया दस उद्देसगा कायव्वा जहेव सालीणं, नवरं-इमं नाणत्तं-मूले कंदे खंधे तयाए साले य एएसु पंचसु उद्देसगेसु देवो न उववज्जति । तिण्णि लेसायो। ठिती जहण्णणं अंतोमुहुत्तं, उक्कोसेणं दसवाससहस्साइं। उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति । चत्तारि लेसाओ। ठिती जहण्णेणं अंतोमुत्तं, उक्कोसेणं वासपुहत्तं । अोगाहणा मूले कंदे धणुहपुहत्तं, खंधे तयाए साले य गाउयपुहत्तं, पवाले पत्ते धणुहपुहत्तं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहत्तं । सव्वेसि जहण्णेणं अंगुलस्स असंखेज्जइभागं । सेसं जहा सालीणं । एवं एए दस उद्देसगा।
टोला
१. तेवलि (अ, म)।
जातः। वस्तुत: 'सारकल्लाण जाबति २. सारकल्लाणं जाव केवइ (अ, क, ख, ता, केयइ' इति पाठः समीचीनोस्ति । अत्र जाव
ब, म, स); अत्र सर्वेष्वादशेषु 'सारकल्लाणं शब्दस्य किमपि प्रयोजनं नावगम्यते। जाव केवई' इति पाठो लभ्यते । भ० ३. गुंबरुक्ख (अ); गुयरुक्ख (क, ख); गुदरुख ८२१७ तथा प्रज्ञापनाया: प्रथमपदे यथा (ता) | X(ब); गुत्तरुक्ख (म): गुंतरुक्ख पाठोस्ति तदाधारेण ज्ञायते लिपिभ्रमोऽसौ (स)।
८४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org