________________
भगवई
तत्थ णं जे ते पमत्तसंजया, तेसि णं दो किरियानो कज्जति, तं जहा-प्रारंभिया य, मायावत्तयिा य। तत्थ णं जे ते संजयासंजया, तेसि णं आइल्लायो' तिण्णि किरियानो कति, तं जहा–आरंभिया, पारिग्गहिया, मायावत्तिया। असंजयाणं चत्तारि किरियानो कज्जति-प्रारंभिया पारिग्गहिया, मायावत्तिया, अप्पच्चक्खाणकिरिया। मिच्छदिठीणं पंच-प्रारंभिया, पारिग्गहिया, मायावत्तिया, अप्पच्चक्खाणकिरिया, मिच्छादसणवत्तिया ।
सम्मामिच्छदिट्ठीणं पंच ।। १८. मणस्सा णं भंते ! सव्वे समाउया ? सव्वेसमोववन्नगा ?
गोयमा ! नो इणद्वे समढे ।। ६६. से केणद्वेणं भंते ! एवं वुच्चइ-मणुस्सा नो सव्वे समाउया ? नो सव्वे समो
ववन्नगा? गोयमा ! मणुस्सा चउव्विहा पण्णत्ता, तं जहा-(१) अत्थेगइया समाउया समोववन्नगा। (२) अत्थेगइया समाउया विसमोववन्नगा। (३) अत्थेगइया विसमाउया समोववन्नगा। (४) अत्थेगइया विसमाउया विसमोववन्नगा । से तेणटेणं गोयमा ! एवं वुच्चइ-मणुस्सा नो सव्वे समाउया, नो सव्वे समो
ववन्नगा। १००. वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा, नवरं-वेयणाए णाणत्तं
मायिमिच्छदिट्ठीउववन्नगा य अप्पवेयणतरा, अमायिसम्मदिट्ठिउववन्नगा य
महावेयणतरा भाणियव्वा जोतिसवेमाणिया । १. आदिमाओ (क, ता, म)।
स्ति, यथा-वारणमंतरा रणं जहा असुर२. ८६ सूत्रस्य पादटिप्पणगते समर्पणपाठे 'सेसं
कुमारा णं। जहा नेरइयाणं जाव वेयणा' इति उल्लेखो- एवं जोइसिय-वेमारिणयाण वि। गवरं स्ति, अतोनन्तरं क्रियासूत्रं नैरयिकसूत्राला- ते वेदणाए दुविहा पण्णत्ता, तं जहा-माइपकाद् भिन्नमस्ति तेन समर्पणपाठे तद् ग्रहणं मिच्छद्दिटिउववण्णगा य, अमाइसम्मद्दिट्टीन कृतम् । समायुषः सूत्रं क्रिया सूत्रात् अग्रे उववण्णगा य। तत्थ णं जे ते माइमिच्छवर्तते, किन्तु तद् नैरयिकसूत्रालापकाद् भिन्न हिठोववण्णगा ते रणं अप्पवेदरणतरागा। नास्ति तेन पूर्ववर्तिसमर्पणपाठेनैव तस्य ग्रहणं तत्थ णं जे ते अमाइसम्मदिट्रोववण्णगा ते गं कृतमिति संभाव्यते । तदस्माभिः साक्षाल्लि- महावेदरणतरागा। खितम् ।
४. भ०११७४ । ३. प्रज्ञापनायां (१७।१) अस्य रचना सुस्पष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org