________________
भगवई
जिणे केवली तीयपच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं मम एस
अटे तव ताव रहस्सकडे हव्वमक्खाए°, जो णं अहं जाणामि । १५८. तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमढे सोच्चा
निसम्म हद तूट्रा जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता पत्तगं' मोएति, मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता सीहस्स अणगारस्स
पडिग्गहगंसि तं सव्वं सम्म निस्सिरति ।। १५६. तए णं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धणं' दायगसुद्धेणं पडिगाहग
सुद्धेणं तिविहेणं तिकरणसुद्धेणं' दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे, ''संसारे परित्तीकए, गिहंसि य से इमाइं पंच दिव्वाइं पाउन्भूयाइं, तं जहा-- वसुधारा वुढा, दसद्धवण्णे कुसुमे निवातिए, चेलुक्खेवे कए, पाहयानो देवदंदुभीग्रो, अंतरा वि य णं अागासे अहो दाणे, अहो दाणे त्ति
घुढे ॥ १६०. तए णं रायगिहे नगरे सिंघाडग-तिग-च उक्क-चच्चर-चउम्मुह-महापह-पहेसु
बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइधन्ना णं देवाणुप्पिया ! रेवई गाहावइणी, कयत्था णं देवाणुप्पिया ! रेवई गाहावइणी, कयपुण्णा णं देवाणु प्पिया ! रेवई गाहावइणी, कयलक्खणा णं देवाणुप्पिया ! रेवई गाहावइणी, कया णं लोया देवाणु प्पिया ! रेवतीए गाहावतिणीए, सूलद्धे णं देवाणप्पिया ! माणस्सए जम्मजीवियफले रेवतीए गाहावतिणीए, जस्स णं गिहंसि तहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पाउन्भूयाई, तं जहा- वसुधारा बुट्ठा जाव अहो दाणे, अहो दाणे त्ति घुटे, तं धन्ना कयत्था कयपुण्णा कयलक्खणा, कया णं लोया, सुलद्धे माण
स्सए • जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए । १६१. तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहारो पडिनिक्खमति, पडि
निक्ख मित्ता में ढियगामं नगरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति, पडिदंसेत्ता समणस्स भगवनो
महावीरस्स पाणिसि तं सव्वं सम्म निस्सिरति ।। भगवओ प्रारोग्ग-पदं १६२. तए णं समणे भगवं महावीरे अमुच्छिए 'अगिद्धे अगढिए° अणज्झोववन्ने
- - १. निसम्मा (क, ता, ब)।
५. सं० पा०-जहा विजयस्स जाव जम्म२. पत्तं (क, ख, ता, ब, म)।
जीवियफले। ३. पडिग्गहंसि (ता)।
६. भ० २१११० । ४. सं० पा०-दव्वसुद्धणं जाव दाणेण । ७. सं० पा०-अमुच्छिए जाव अरगज्झोववन्ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org