________________
चोसमं सतं (मो उद्देसो)
Jain Education International
महानई गाहित्ता वालुयासंथारए संथरिता संदेहणा -भूसियाणं भत्तपाणपडियाक्खियाणं पायोवगयाणं कालं प्रणवकखमाणाणं विहरित्तए त्ति कट्टु अण्णमण्णस्स ग्रंतिए एयमठ्ठे पडिसुर्णेति, पडिसुणेत्ता तिदंडए य कुंडिया य कंचणिया य करोडिया श्री य भिसियाग्रो य छण्णालए य अंकुसए य केसरियाय पवित्तए य गणेत्तियानो य छत्तए य वाहणाओ य धाउरत्ताओ य एते एडेंति, एडेत्ता गंगं महानई प्रोगाहेंति, श्रोगाहेत्ता वालुयासंथारए संथरंति, संथरिता वालुयासंथारयं दुरुहंति, दुरुहित्ता पुरत्याभिमुहा संपलियंकनिसण्णा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासीनमोत्थु णं अरहंताणं जाव' सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोत्थु णं समणस्स भगवओ महावीरस्स जाव' संपाविकामस्स । नमोत्थु णं ग्रम्मडस्स परिव्वायगस्स ग्रम्हं धम्मायरियस्स धम्मोवदेसगस्स । पुविग्रहेहि ग्रम्मडस्स परिव्वायगस्स ग्रंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए, मुसावाए प्रदिण्णादाणे पच्चक्खाए जावज्जीवाए, सव्वे मेहुणे पच्चक्खाए जावज्जीवाए, थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणि अम्हे समणस्स भगवग्रो महावीरस्स ग्रंतिए सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाएं सव्वं मुसावायं पच्चक्खामो जावज्जीवाए सव्वं प्रदिण्णादाणं पच्चवखामो जावज्जीवाए सव्वं मेहुणं पच्चक्खामो जावज्जीवाए सव्वं परिग्गहं पच्चक्खामो जावज्जीवाए सव्वं कोहं माणं मायं लोहं पेज्जं दोसं कलहं ग्रब्भक्खाणं पे सुष्णं परपरिवार्य अरइरई मायामोस मिच्छादंसणसल्लं प्रकरणिज्जं जोगं पच्चक्खामो जावज्जीवाएं सव्वं असणं पाणं खाइमं साइमं - चउव्विहं पि श्राहारं पच्च क्खामो जावज्जीवाए ।
१. ओ० सू० २१ । २. ओ० सू० २१ ।
जंपि य इमं सरीरं इट्ठ कंतं पियं मणुण्णं मणामं पेज्जं वेसासियं संमयं बहुमयं अणुमयं भंड-करंडग- समाणं मा णं सीयं, मा उन्हं, माणं खुहा, माणं पिवासा, माणं वाला, मा णं चोरा, मा णं दंसा, मा णं मसगा, माणं वाइयपित्तिय-सिंभिय-सन्निवाइय विविहा रोगायका परीसहोवसग्गा फुसंतु त्ति कट्टु एयंपि णं चरिमेह् िऊसासनीसासेहि वोसिरामि त्ति कट्टु संलेहणा-भूसिया भत्तपाण -पडिया इक्खिया पायोवगया कालं प्रणव कखमाणा विहरति । तणं परिव्वाया बहूई भत्ताई ग्रणसणाए छेदेति, छेदित्ता आलोइय-पडिककता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा । तहि तेसि गई, तर्हि तेसि ठिई, तहिं तेसि उववाए पण्णत्ते ।
६४५
१. विभक्तिरहितं पदम् ।
For Private & Personal Use Only
www.jainelibrary.org