________________
बारसमं सतं (नत्रम उद्देसो)
१६५. से केणट्टेणं भंते ! एवं बुच्चइ – नरदेवा नरदेवा ?
गोयमा ! जे इमे रायाणो चाउरंतचक्कवट्टी' उप्पण्णसमत्तचक्करयणप्पहाणा 'नवनिहिपणो समिद्धकोंसा बत्तीसरायवर सहस्साणुयातमग्गा सागरवरमेह - लाविणो मस्सिदा । से तेणट्टेणं गोयमा ! एवं बुच्चइ० – नरदेवानरदेवा ॥
१६६. से केणट्टेणं भंते ! एवं वुच्चइ - धम्मदेवा-धम्मदेवा ?
गोमा ! जे इमे अणगारा भगवंतो रियासमिया' जाव' गुत्तबंभयारी । से तेणट्टेणं गोयमा ! एवं वच्चइ - धम्मदेवा-धम्मदेवा ॥
१६७. से केणट्टेणं भंते ! एवं वुच्चइ - देवातिदेवा' - देवातिदेवा ?
गोमा ! जे इमे अरहंता भगवंतो उप्पण्णनाण- दंसणधरा" अरहा जिणा केवली तीयपच्चुप्पन्नमणागयवियाणया सव्वष्णू सव्वदरिसो से तेणट्टेण" • गोयमा ! एवं वच्चइ ° - देवातिदेवा देवातिदेवा ॥ १६८. सेकेणट्टे भंते ! एवं वुच्चइ - भावदेवा-भावदेवा ?
गोमा ! जे इमे भवणवइ-वाणमंतर - जोइस-वेमाणिया देवा देवगतिनामगोयाई कमाई वेदेति । से तेणट्टेणं" गोयमा ! एवं वुच्चइ० भावदेवाभावदेवा ॥
पंचविह- देवाण उववाय-पदं
१६६. भवियदव्वदेवा णं भंते! कोहिंतो उववज्जंति - किं नेरइएहिंतो उववज्जति ? तिरिक्ख मणुस्स - देवेहिंतो उववज्जंति ?
गोयमा ! नेरइएहितो उववज्जंति, तिरिक्ख - मणुस्स - देवेहितो वि उववज्जति । भेदो जहा वक्तीए सव्वेसु उववाएयव्वा जाव" प्रणुत्तरोववाइय त्ति, नवरंअसंखेज्जवासाउयग्रकम्मभूमगत रदीवगसव्वट्टसिद्धवज्जं जाव ग्रपराजियदेवेहितो वि उववज्जति ॥
१.
यस्माद् इति वाक्यशेष: ( वृ ) ।
२. चिन्हाङ्कितः पाठो वृत्तौ नास्ति व्याख्यातः ।
३. सं० पा० - तेणट्टेणं जाव नरदेवा ।
४. ते यस्माद् इति वाक्यशेष: ( वृ ) । ५. इरिया ० ( क ) ।
६. भ० २।५५ ।
७. सं० पा० - तेराट्ठेणं जाव धम्म० ।
८. देवाधिदेवा ( अ, क, ब, म, स ) ।
६. भगवंता (ख, ब, म); ते यस्मात् (वृ) ।
५७७
Jain Education International
१०. सं०
पा०-- उप्पन्ननारणदंसणधरा सव्व ।
0
११. सं० पा० - तेणट्टेणं जाव देवाति । १२. ते यस्मात् (वृ) |
१३. सं० पा० - तेणट्टेणं जाव भाव ० १४. ० ६ ।
१५. उववज्जंति नो सव्वट्टसिद्धदेवेहिंतो उववज्जंति
( क, ख, ता, ब, म ) ।
For Private & Personal Use Only
जाव
www.jainelibrary.org