________________
५४६
भगवई
३४.
•एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे जाव' सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव' सुहंसुहेणं विहरमाणे चंदोतरणे चेइए अहापडिरूवं प्रोग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं महप्फलं खलु देवाणुप्पिए ! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए जाव' एयं णे इहभवे य, परभवे य हियाए सुहाए खमाए निस्सेसाए प्राणुगामियत्ताए° भविस्सइ ।। तए णं सा मिगावती देवी जयंतीए समणोवासियाए एवं वुत्ता समाणी हवतुदृचित्तमाणंदिया णंदिया पोइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जयंतीए
समणोवासियाए एयमद्रं विणएणं पडिसूणेइ॥ ३५. तए णं सा मिगावती देवी कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्त-जोइय जाव' धम्मियं जाणप्पवरं
जुत्तामेव उवट्ठवेह' 'उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह ॥ ३६. तए णं ते कोडंबियपुरिसा मिगावतीए देवीए एवं वुत्ता समाणा धम्मियं जाण
प्पवरं जुत्तामेव उवट्ठवेंति, उवट्ठवेत्ता तमाणत्तियं पच्चप्पिणंति ।। ३७. तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि बहाया कयबलिकम्मा
जाव' अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं जाव चेडियाचक्कवालवरिसधर-थेरकंचुइज्ज-महत्तरगवंदपरिक्खित्ता अंतेउरानो निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव
उवागच्छइ, उवागच्छित्ता धम्मिए जाणप्पवरं ° दुरूढा" ॥ ३८. तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि धम्मियं जाणप्पवरं
दुरूढा" समाणी नियगपरियालसंपरिवुडा जहा उसभदत्तो जाव धम्मियात्रो
जाणप्पवरायो पच्चोरुहइ ॥ ३९. तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि बहूहिं जहा देवाणंदा
१. भ० १७।
७. भ० २।६७ । २. ओ० सू० १६ ।
८. भ० ६।१४४ । ३. भ० ६.१३६ ।
६. सं० पा०-उवागच्छित्ता जाव दुरूढा । ४. सं० पा० --जहा देवाणंदा जाव पडिसुणेइ। १०. दूढा (अ, क, ख, ता, ब, म)। ५. भ० ६।१४१ ।
११. द्रूढा (अ, क, ख, ता, ब, म)। ६. सं० पा०-उवट्टवेह जाव उवट्ठवेति जाव १२. भ० ६।१४५ ।
पच्चप्पिणंति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org