________________
५३४
भगवई
सप्पन्ने, देवलोएसुणं देवाणं जहणणेणं दस वाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव ग्रसंखेज्जसमयाहिया, उक्कोसेणं दससागरोमाइंठिती पण्णत्ता । तेण परं वोच्छिण्णा देवाय देवलोगा य-- एवं संपेहेइ, संपेहेत्ता प्रयावणभूमी पच्चोरुहर, पच्चो रुहिता 'तिदंडं च कुंडियं च ' जाव' धाउरत्ताश्रो य गेहइ, गेण्हित्ता जेणेव श्रालभिया नगरी, जेणेव परिव्वायगा - वसहे, तेणेव उवागच्छइ, उवागच्छित्ता भंडनिक्खेवं करेइ, करेत्ता आलभियाए नगरीए सिंघाडग'-तिग- चउक्क चच्चर-चउम्मुह महापह - पहेसु अण्णमण्णस्स एवमाइवखइ जाव परूवेइ प्रत्थि णं देवाणुप्पिया ! ममं प्रतिसेसे नाणदंसणे समुपपन्ने, देवलोएसु णं देवाणं जहणणेणं दसवाससहस्साई "ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया, जाव प्रसंखेज्जसमयाहिया, उक्कोसेणं दससागरोमाई ठिती पण्णत्ता । तेण परं वोच्छिण्णा देवा य देवलोगा य ॥ १८६. तए णं "पोग्गलस्स परिव्वायगस्स अंतियं एयम सोच्चा निसम्म आलभिया ए नगरीए सिंघाडग-तिग- चउक्क-चच्चर-चउम्मुह - महापह - पहेसुबहुजणो ग्रण्णमण्णस्स एवमाइक्ख'इ जाव परूवेइ - एवं खलु देवाणुप्पिया ! पोग्गले परिव्वायए एवमाइक्खइ जाव परूवेइ - प्रत्थि णं देवाणुप्पिया ! ममं प्रतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु देवलोएसु णं देवाणं जहणेणं दसवाससहस्साइं ठितो पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव असंखेज्जसमयाहिया, उक्कोसेणं दससागरोवमाई ठिती पण्णत्ता । तेण परं वोच्छिण्णा देवाय देवलोगा य । ° से कह मेयं मन्ने एवं ?
o
१६०. सामी समोसढे, परिसा निग्गया । धम्मो कहियो, परिसा पडिगया । भगवं गोमे तव भिक्खायरियाए तहेव बहुजणसद्दं निसामेइ, निसामेत्ता तहेव सव्वं भाणियव्वं जाव' ग्रहं पुण गोयमा ! एवमाइक्खामि, एवं भासामि जाव परूवेमि – देवलोएसु णं देवाणं जहणेणं दस वाससहस्साइं ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव ग्रसंखेज्जसमयाहिया, उक्कोसें तेत्तीसं सागरोवमाइंठिती पण्णत्ता । तेण परं वोच्छिण्णा देवा य देवलोगा य ॥ १९१. श्रत्थि णं भंते ! सोहम्मे कप्पे दव्वाई - सवण्णाई पि श्रवण्णाई पि, "सगंधाई पिगंधाई पि, सरसाई पि परसाई पि, सफासाई पि अफासाई
१. तिदंडकुंडियं ( अ. क, ख, ता, ब, म, स ) । २. भ० २।३१ ।
३. सं० पा० – सिंघाडग जाव पसु ।
४. सं० पा० - तहेव जाव वोच्छिण्णा ।
५. सं० पा० - आलभियाए नगरीए एवं एएणं
Jain Education International
अभिलावेणं जहा सिवस्स तं चैव जाव से ।
६. सं० पा० - समोसढे जाव परिसा ।
७.
भ० ११।७५-७७ ।
८. सं० पा० - तहेव जाव हंता ।
For Private & Personal Use Only
www.jainelibrary.org