________________
दसमं सतं (पंचमो उद्देसो)
४८१ णीनो सीहासणाणि य सरिसणामगाणि, परियारो जहा' चमरस्स लोगपालाणं ॥ कालस्स णं भंते ! पिसायिदस्स पिसायरण्णो कति अग्गमहिसीनो पण्णत्तायो ? अज्जो ! चत्तारि अग्गमहिसीनो पण्णत्तायो, तं जहा--कमला, कमलप्पभा, उप्पला, सुदंसणा। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो, सेसं जहा' चमरलोगपालाणं । परिवारो तहेव, नवरं--कालाए रायहाणीए,
कालंसि सीहासणंसि, सेसं तं चेव । एवं महाकालस्स वि ॥ ८३. सुरूवस्स णं भंते ! भूतिदस्स भूतरण्णो-पुच्छा।
अज्जो ! चत्तारि अग्गमहिसीनो पण्णत्ताओ, तं जहा–रूववई, बहुरूवा, सुरूवा, सुभगा। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे, सेसं
जहा कालस्स । एवं पडिरूवस्स वि ।। ८४. पुण्णभद्दस्स णं भंते ! जक्खिदस्स- पुच्छा।
अज्जो ! चत्तारि अग्गमहिसीनो पण्णत्ताओ, तं जहा-पुण्णा, बहुपुत्तिया, उत्तमा, तारया। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे, सेसं
जहा कालस्स । एवं माणिभद्दस्स वि ।। ८५. भीमस्स णं भंते ! रक्खसिदस्स...पुच्छा।
अज्जो ! चत्तारि अग्गमहिसीनो पण्णत्तानो, तं जहा-पउमा, वसुमती', कणगा, रयणप्पभा। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे,
सेसं जहा कालस्स । एवं महाभीमस्स वि ।। ८६. किन्नरस्स णं-पुच्छा ।
अज्जो ! चत्तारि अग्गमहिसीग्रो पण्णत्तानो, तं जहावडेंसा, केतुमती, रतिसेणा, रइप्पिया। तत्थ णं ऐगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे,
सेसं तं चेव । एवं किंपुरिसस्स वि ॥ ८७. सप्पुरिसस्स णं-पुच्छा।
अज्जो ! चत्तारि अग्गमहिसीग्रो पण्णत्तानो, तं जहा--रोहिणी, नवमिया, हिरी, पुप्फवती । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे, सेसं
तं चेव । एवं महापुरिसस्स वि।। ८८. अतिकायस्स णं--पुच्छा ।
अज्जो ! चत्तारि अग्गमहिसीनो पण्णत्तानो, तं जहा- भुयगा', भुयगवती,
१. भ० १०७०-७३ । २. भ० १०७१, ७२ ।
३. पउमवती (अ, स); पउमावती (क, म)। ४. भुयंगा (स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org