________________
दसमं सतं (तइप्रो उद्देसो)
४७३ गोयमा ! विमोहित्ता वि पभू, अविमोहित्ता वि पभू । तहेव जाव पुदिव वा
वीइवइत्ता पच्छा विमोहेज्जा । एए चत्तारि दंडगा ॥ आसस्स 'खु-खु' करण-पदं ३६. अासस्स णं भंते ! धावमाणस्स कि 'खु-खु' त्ति करेति ?
गोयमा ! अासस्स णं धावमाणस्स हिययस्स य जगस्स' य अंतरा एत्थ णं
'कक्कडए नाम" वाए संमुच्छइ', जेणं अासस्स धावमाणस्स 'खु-खु' त्ति करेति ॥ पण्णवणी-भासा-पदं ४०. अह भंते ! आसइस्सामो, सइस्सामो, चिट्ठिस्सामो, निसिइस्सामो, तुयट्रि
स्सामो-पण्णवणी णं एस भासा ? न एसा भासा मोसा? हंता गोयमा ! पास इस्सामो, "स इस्सामो, चिट्ठिस्सामो, निसिइस्सामो, तुय
ट्टिस्सामो–पण्णवणी णं एसा भासा , न एसा भासा मोसा ।। ४१. सेवं भंते ! सेवं भंते ! त्ति ॥
१. जगयस्स (अ, क, स,); जातस्स (ता) । (अ, क, ता, ब, म, स); अस्मिन् संग्रह२. कक्कडनाम (ता); कब्बडए नाम (स)। गाथाद्वये 'असच्चामोसा' भाषाया द्वादश३. समुत्थइ (अ, ता, ब, म, स)।
प्रकारा निरूपिताः सन्ति । प्रज्ञापनायाः ४. अतोग्रे गाथाद्वयं लभ्यते
भाषापदे एवमेवास्ति । अत्र प्रज्ञापनीभाषाआमंतणी आणवणी,
प्रकरणे प्रासङ्गिकरूपेण अमू संग्रहगाथे जायणी तह पुच्छणी य पण्णवणी।
लिखिते आस्ताम् । केनचित् प्रतिलिपिक/ पच्चक्खाणी भासा, भासा इच्छाणुलोमा य॥ मूले प्रक्षिप्ते। उत्तरकाले तथैव अनुगते, अणभिग्गहिया भासा,
वृत्तिकृतापि तथैव व्याख्याते । भासा य अभिग्गहम्मि बोद्धव्वा ।
५. सं० पा०-तं चेव जाव न । संसयकरणी भासा, वोयडमव्वोयडा चेव ॥ ६. भ० ११५१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org