________________
नवमं सतं (तेत्तीसइमो उद्देसो)
भगवनो महावीरस्स अंतियं मुंडे भवित्ता अगारानो अणगारियं पव्वइहिसि ।। १७०. तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा वि णं तं
अम्मताओ ! जण्णं तुन्भे मम एवं वदह-तुम सि णं जाया ! अम्हं एगे पुत्ते इटे कंते तं चेव जाव' पव्वइहिसि, एवं खलु अम्मतानो ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीरमाणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए अधुवे अणितिए असासए संझन्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणदंसणोवमे विज्जुलयाचंचले अणिच्चे सडण-पडण-विद्धसणधम्मे, पुवि वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस' णं जाणइ अम्मतानो ! के पुव्वि गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मतारो ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स •भगवनो महावीरस्स
अंतियं मुंडे भवित्ता अगाराप्रो अणगारियं० पव्वइत्तए ।। १७१. तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते
जाया ! सरीरगं पविसिटरूवं लक्खण-वंजण-गुणोववेयं उत्तमबल-बीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमूसियं अभिजायमहक्खमं विविहवाहिरोगरहियं, निरुवहय-उदत्त-लट्ठपंचिदियपडु पढमजोव्वणत्थं अणेगउत्तमगुणेहि संजुत्तं, तं अणुहोहि ताव जाया ! नियगसरीररूव-सोहग्ग-जोव्वणगुणे, तो पच्छा अणुभूय नियगसरीररूव-सोहग्ग-जोव्वणगुणे अम्हेहिं कालगएहिं समाहिं परिणयवए वढियकुलवंसतंतुकज्जम्मि निरवयक्खे समणस्स भगवो महावीर
स्स अंतियं मुंडे भवित्ता अगाराग्यो अणगारियं पव्वइहिसि ॥ १७२. तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहा वि णं तं
अम्मतायो ! जण्णं तुब्भे ममं एवं वदह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पव्वइहिसि, एवं खलु अम्मतानो! माणुस्सगं सरीरं दुक्खाययणं, विविहवाहिसयसंनिकेतं, अट्ठियकलुट्ठियं, छिराण्हारुजाल-प्रोणद्धसंपिणद्धं, मट्टियभंडं व दुब्बलं, असुइसंकिलिटुं, अणिट्ठविय-सव्वकालसंठप्पयं, जराकुणिमजज्जरघरं व सडण-पडण-विद्धंसणधम्म, पुवि वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ । से केस णं जाणइ अम्मताप्रो ! के पुवि "गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मतानो ! तुब्भेहि अब्भणुण्णाए समाणे
१. भ० ६१६६। २. सुविणगसदं ° (क, म); सुविणगदं ० (स)। ३. के (ता, ना० १११।१०७) । ४. सं० पा०-समणस्स जाव पव्वइत्तए। ५. पइवि (ता, ब)।
६. ° समूवियं (ता)। ७. उयग्ग (ता)। ८. लटुं° (स)। ६. भ० ६१६६। १०. सं० पा०-तं चेव जाव पव्वइत्तए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org