________________
नवमं सतं (एगतीसइमो उद्देसो)
४०५ गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थे
गतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेज्जा ॥ ३०. से केणतुणं भंते ! एवं वुच्चइ-असोच्चा णं जाव केवलनाणं नो उप्पाडेज्जा ?
गोयमा ! जस्स णं केवल नाणावरणिज्जाणं कम्माणं खए कडे भवइ से णं प्रसोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेज्जा, जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं नो उप्पाडेज्जा । से तेणद्वेणं गोयमा ! एवं वुच्चइ असोच्चा णं जाव' केवलनाणं नो
उप्पाडेज्जा ॥ ३१. असोच्चा' णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा-१. केवलि
पण्णत्तं धम्मं लभेज्ज सवणयाए २. केवलं बोहिं बुज्झज्जा ३. केवलं मुंडे भवित्ता प्रागाराग्रो अणगारियं पव्वएज्जा ४. केवलं बंभचेरवासं आवसेज्जा ५. केवलेणं संजमेणं संजमेज्जा ६. केवलेणं संवरेणं संवरेज्जा ७. केवलं आभिणिबोहियनाणं उप्पाडेज्जा' ८. केवलं सुयनाणं उप्पाडेज्जा ६. केवलं प्रोहिनाणं उप्पाडेज्जा. १०. केवलं मणपज्जवनाणं उप्पाडेज्जा ११. केवलनाणं उप्पाडेज्जा? गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासिए वा-१. अत्थेगतिए केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, अत्थेगतिए केवलिपण्णत्तं धम्म नो लभेज्ज सवणयाए २. अत्थेगतिए केवलं बोहिं बुज्झज्जा, अत्थेगतिए केवलं बोहि नो बुज्झज्जा ३. अत्थेगतिए केवलं मुंडे भवित्ता अगाराप्रो अणगारियं पव्वएज्जा, अत्थेगतिए' केवलं मुंडे भवित्ता अगारामो अणगारियं नो पव्वएज्जा ४. अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो पावसेज्जा ५. प्रत्येगतिए केवलेणं संजमेणं संजमेज्जा, अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा ६.५"अत्थेगतिए केवलेणं संवरेणं संवरेज्जा, अत्थेगतिए केवलेणं संवरेणं नो संवरेज्जा ० ७. अत्थेगतिए केवलं आभिणिबोहियनाणं उप्पाडेज्जा, अत्थेगतिए केवलं आभिणीबोहियनाणं नो उप्पा
१. सं० पा०-एवं चेव, नवरं-केवलनाणावरणि- क्त्यदर्शनेन द्वयोर्वाचनयोः सम्मिश्रणं प्रती
ज्जाणं कम्माणं खए भाणियव्वे, सेसं तं चेव। यते। २. एकत्रिशद्-द्वात्रिंशत् सूत्रयोः पूर्वपादित एव ३. सं० पा०.-उप्पाडेज्जा जाव केवलं ।
विषयः पुनरुक्तोस्ति । वृत्तिकृतात्र एका टिप्प- ४. सं० पा०-अत्थेगतिए जाव नो। णीकृतास्ति पूर्वोक्तानेवार्थान् पुनः समु- ५. सं. पा०—एवं संवरेण वि। दायेनाह (व), किन्तु समग्रविषयस्य पौनरु- ६. सं० पा०-अत्यंगतिए जाव नो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org