________________
३२८
भगवई
७८. जइ वीससापरिणया कि वण्णपरिणया ? गंधपरिणया ?
एवं वीससापरिणया वि जाव अहवेगे चउरंससंठाणपरिणए, एगे आयतसंठाण
परिणए । तिणि दवाइं पडुच्च पोग्गलपरिणति-पदं ७९. तिण्णि भंते ! दव्वा किं पयोगपरिणया ? मीसापरिणया? वीससापरिणया?
गोयमा ! १. पयोगपरिणया वा २. मी सापरिणया वा ३. वीससापरिणया वा ४. अहवेगे पयोगपरिणए, दो मीसापरिणया ५. अहवेगे पयोगपरिणए, दो वोससापरिणया ६. अहवा दो पयोगपरिणया, एगे मीसापरिणए ७. अहवा दो पयोगपरिणया, एगे वीससापरिणए ८. अहवेगे मीसापरिणए, दो वीससापरिणया ६. अहवा दो मीसापरिणया, एगे वीससापरिणए १०. अहवेगे पयोगपरि
णए, एगे मीसापरिणए, एगे वीससापरिणए ।। ८०. जइ पयोगपरिणया कि मणपयोगपरिणया? वइपयोगपरिणया? कायपयोग
परिणया ? गोयमा ! मणपयोगपरिणया वा, एवं एक्कासंयोगो', दुयासंयोगो', तियासंयोगो' य भाणियव्वो॥ जइ मणपयोगपरिणया कि सच्चमणपयोगपरिणया ? असच्चमणपयोगपरिणया? सच्चमोसमणपयोगपरिणया ? असच्चमोसमणपयोगपरिणया ? गोयमा ! सच्चमणपयोगपरिणया वा जाव असच्चामोसमणपयोगपरिणया वा, अहवेगे सच्चमणपयोगपरिणए, दो मोसमणपयोगपरिणया। एवं दुयासंयोगो, तियासंयोगो भाणियब्वो एत्थ वि तहेब जाव अहवेगे तंससंठाणपरिणए, एगे
चउरंससंठाणपरिणए, एगे पायतसंठाणपरिणए॥ चत्तारि दवाइं पडुच्च पोग्गलपरिणति-पदं ८२. चत्तारि भंते ! दव्वा किं पयोगपरिणया ? मीसापरिणया ? वीससापरिणया?
गोयमा ! १. पयोगपरिणया वा २. मीसापरिणया वा ३. वीससापरिणया वा ४. अहवेगे पयोगपरिणए, तिण्णि' मीसापरिणया ५. अहवेगे पयोगपरिणए, तिण्णि वीससापरिणया ६. अहवा दो पयोगपरिणया, दो मीसापरिणया ७. अहवा दो पयोगपरिणया, दो वीससापरिणया ८. अहवा तिण्णि पयोगपरिणया, एगे मीसापरिणए ६. अहवा तिण्णि पयोगपरिणया, एगे वीससापरिणए १०. अहवेगे मीसापरिणए, तिण्णि वीससापरिणया ११. अहवा दो मीसापरिणया, दो
८१.
१. मीससा° (स)। २. एक्क° (ब)। ३. दुय° (ब)।
४. तिय ० (ब)। ५. तिण्णिओ (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org