________________
छटुं सतं (पंचमो उद्देसो)
२४७ ७१. से केणतुणं ? गोयमा ! पुढविकाए णं अत्थेगइए सुभे देसं पकासेइ, अत्थेगइए'
देसं नो पकासेइ । से तेणद्वेणं ।। ७२. तमुक्काए' णं भंते ! कहि समुट्टिए ? कहिं संनिदिए' ?
गोयमा ! जंबूदीवस्स दीवस्स बहिया तिरियमसंखेज्जे दीव-समुद्दे वीईवइत्ता, अरुणवरस्स दीवस्स बाहिरिल्लामो वेइयंताग्रो अरुणोदयं समुदं बायालीसं जोयणसहस्साणि प्रोगाहित्ता उवरिल्लायो जलंताओ एगपएसियाए सेढीए-- एत्थ णं तमुक्काए समुट्ठिए। सत्तरस-एक्कवीसे जोयणसए उड्ढं उप्पइत्ता तो पच्छा तिरियं पवित्थरमाणे-पवित्थरमाणे सोहम्मीसाण-सणकुमारमाहिदे चत्तारि वि कप्पे प्रावरित्ता णं उड्ढे पि य णं जाव' बंभलोगे कप्पे
रिढविमाणपत्थर्ड संपत्ते –एत्थ णं तमुक्काए संनिट्ठिए । ७३. तमुक्काए णं भंते ! किसंठिए पण्णत्ते ?
गोयमा ! अहे मल्लग-मूलसंठिए, उप्पि कुक्कुडग'-पंजरगसंठिए पण्णत्ते ॥ ७४. तमुक्काए णं भंते ! केवतियं विक्खंभेणं, केवतियं परिक्खेवेणं पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते, तं जहा--संखेज्जवित्थडे य, असंखेज्जवित्थडे य । तत्थ णं जे से संखेज्जवित्थडे, से णं संखेज्जाइं जोयणसहस्साइं विक्खंभेणं, प्रसखेज्जाइजोयणसहस्साई परिक्खवेण पण्णत्त। तत्थ णं जे से असंखेज्जवित्थडे, से णं असंखेज्जाइं जोयणसहस्साई विक्खंभेणं,
असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं पण्णत्ते ।। ७५. तमुक्काए णं भंते ! केमहालए पण्णत्ते ?
गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सव्वन्भंतराए जाव एगं जोयणसयसहस्सं पायाम-विक्खंभेणं, तिण्णि जोयणसयसहस्साइं सोलससहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाइं अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते । देवे णं महिड्ढीए जाव" महाणुभावे इणामेव-इणामेवत्ति कटु केवलकप्पं जंबूदीवं दीवंतिहिंअच्छरानिवाएहि तिसत्तक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छिज्जा, से णं देवे ताए उक्किट्ठाए तुरियाए जाव' दिव्वाए देवगईए वीईवयमाणे-वीईवयमाणे जाव
१. X (क, ता)। २. तमुकाए (अ, क, ता, ब, म)। ३. सण्णिदिए (ता)। ४. तत्थ (अ, स)। ५. X (अ)। ६. संनिविट्ठिए (अ, स); संनिहिते (क)।
७. कुकुडग (म, स)। ८. अयं णं (क, म); अय णं (ता, स)।
६. ठा० ११२४८ । १०. भ० ३।४। ११. भ० ३।३८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org