________________
भगवई
१६२. माई णं तस्स ठाणस्स प्रणालोइयपडिक्कते' कालं करेइ, नत्थि तस्स आराहणा।
अमाई णं तस्स ठाणस्स पालोइय-पडिक्कते कालं करेइ, अत्थि तस्स
पाराहण ॥ १६३. सेवं भंते ! सेवं भंते ! त्ति ॥
पंचमो उद्देसो
१९४. अणगारे णं भंते ! भाविअप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं
इत्थीरूवं वा जाव' संदमाणियरूवं वा विउव्वित्तए ?
नो इणट्टे समझे ॥ १६५. अणगारे णं भंते ! भाविअप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं
इत्थीरूवं वा जाव' संदमाणियरूवं वा विउवित्तए ?
हंता पभू॥ १६६. अणगारे णं भंते ! भाविअप्पा केवइयाइं पभू इत्थिरूवाइं विउवित्तए ?
गोयमा ! से जहानामए-जुवई जुवाणे हत्थेणं हत्थंसि गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव अणगारे वि भाविअप्पा वेउव्वियससमुग्घाएणं समोहण्णइ जाव' पभू णं गोयमा ! अणगारे णं भाविअप्पा केवलकप्पं जंबुद्दीवं दीवं बाहिं इत्थिरूवेहि आइण्णं वितिकिण्णं •उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । एस णं गोयमा ! अणगारस्स भाविअप्पणो अयमेयारूवे विसए, विसयमेत्ते बुइए, णो चेव णं संपत्तीए विउव्विसु वा, विउव्वति वा,
विउव्विस्सति वा । एवं परिवाडीए नेयव्वं जाव संदमाणिया ॥ १६७. से जहानामए केइ पुरिसे' असिचम्मपायं गहाय गच्छेज्जा, एवामेव अणगारे वि
भाविअप्पा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता उप्पएज्जा ॥
१. अणालोतिय ° (अ, ब, स)। २. भ० ११५१ । ३. भ० ३।१६४। ४. भ० ३.१६४१
५. भ० ३।४। ६. संहा०—वितिकिण्णं जाव एस । ७. भ० ३।१६४। ८. असिं चम्म (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org