________________
१५०
भगवई
कत्थइ गज्जते, कत्थइ विज्जुयायंते, कत्थइ वासं वासमाणे', कत्थई रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे-वित्तासेमाणे', जोइसिए देवे दुहा विभयमाणे-विभयमाणे, आयरक्खे देवे विपलायमाणेविपलायमाणे', फलिहरयणं अंबरतलंसि वियट्टमाणे-वियट्टमाणे, विउब्भाएमाणेविउब्भाएमाणे ताए उक्किट्ठाए' 'तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्याए उद्धयाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीव-समदाणं मज्झमझेणं वीईवयमाणे-वीईवयमाणे जेणेव सोहम्मे कप्पे, जेणेव सोहम्मवडेंसए विमाणे, जेणेव सभा सुहम्मा तेणेव उवागच्छइ, एगं पायं पउमवरवेइयाए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया-महया सद्देणं तिक्खुत्तो इंदकीलं पाउडेइ, आउडेत्ता एवं वयासी-कहि णं भो ! सक्के देविंद देवराया ? कहि णं तारो चउरासीइसामाणियसाहस्सीओ ? कहि णं ते तायत्तीसयतावत्तीसगा? कहि णं ते चत्तारि लोगपाला ? कहि णं तारो अट्ट अग्गमहिसीओ सपरिवाराप्रो ? कहि णं तानो तिण्णि परिसायो ? कहि णं ते सत्त अणिया ? कहि णं ते सत्त अणियाहिवई ? • कहि णं तारो चत्तारि चउरासीईओ प्रायरक्खदेवसाहस्सीप्रो? कहि णं ताओ अणेगारो अच्छराकोडीअो ? अज्ज हणामि, अज्ज महेमि, अज्ज वहेमि, अज्ज मम अवसानो अच्छरानो वसमुवणमंतु त्ति कटु तं अणिटुं अकंतं अप्पियं असुभं
अमणुण्णं अमणामं फरुसं गिरं निसिरइ। ११३. तए णं से सक्के देविदे देवराया तं अणि अकंतं अप्पियं असुभं अमणणं
अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा निसम्म प्रासुरुत्ते' 'रुटे कुविए चंडिक्किए° मिसिमिसेमाणे तिवलियं भिउडि निडाले साहट्ट चमरं असुरिदं असुररायं एवं वदासि-हं भो ! चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! 'दुरंतपंतलक्खणा ! हिरिसिरिपरिवज्जिया ! ० हीणपूण्णचाउद्दसा ! अज्ज न भवसि, नाहि ते सुहमत्थीति कटु तत्थेव सीहासणवरगए वज्ज परामुसइ, परामुसित्ता तं जलंतं फुडतं तडतडतं.२ उक्कासहस्साइं विणि
१. वासेमाणे (अ, क)। २. वित्तासमाणे (अ)। ३. विपलासमाणे (अ)। ४. विउब्भासेमारणे (ता)। ५. सं० पा०-उक्किदाए जाव तिरिय०। ६. से (क)।
७. सं० पा०-सामाणियसाहस्सीओ जाव
कहि। ८. सं० पा०-अरिंगटुं जाव अमणामं । ६. सं० पा०-आसूरुत्ते जाव मिसिमिसेमाणे। १०. सं० पा०-अपत्थियपत्थया जाव हीणपुण्ण ११. नहि (ब)। १२. तडवडतं (ता); तडातडतं (ब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org