________________
बीअं सतं (पंचमो उद्देसो)
तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे छट्ठक्खमणपारणगंसि रायगिहे नगरे उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए।
अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥ १०८. तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स
भगवो महावीरस्स अंतियायो गुणसिलामो चेइयानो पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरो रियं 'सोहेमाणे-सोहेमाणे जेणेव रायगिहे नगरे तेणेव उवागच्छइ, उवागच्छित्ता
रायगिहे नगरे उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियं अडइ। १०६. तए णं' भगवं गोयमे रायगिहे नगरे उच्च-नीय-मज्झिमाइं कुलाइं घरसमु
दाणस्स भिक्खायरियाए° अडमाणे बहुजणसदं निसामेइ-एवं खलु देवाणुप्पिया! तुंगियाए नयरीए बहिया पुप्फवइए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहि इमाइं एयारूवाइं वागरणाइं पुच्छिया-संजमे णं भंते ! किंफले ? तवे किंफले? तए णं ते थेरा भगवंतो ते समणोवासए एवं वयासी-संजमे णं अज्जो ! अणण्हयफले, तवे वोदाणफले तं चेव जाव पुव्वतवेणं, पुव्वसंजमेणं, कम्मियाए, संगियाए अज्जो ! देवा देवलोएसु उववज्जति । सच्चे णं एस मठे, नो चेव णं प्रायभाववत्तव्वयाए।
से कहमेयं मन्ने एवं ॥ ११०. तए ण भगवं गोयमे इमीसे कहाए लट्ठ समाणे जायसड्ढे जाव समुप्पन्न
कोउहल्ले अहापज्जत्तं समुदाणं गेण्हइ, गेण्हित्ता रायगिहारो नयरानो पडिनिक्खमइ अतुरिय मचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरो रियं सोहेमाणे ° -सोहेमाणे जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवो महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ, पडिक्कमित्ता एसणमणेसणं आलोएइ, पालोएत्ता भत्तपाणं पडिदंसेइ, पडिदंसेत्ता समणं भगवं महावीरं 'वंदइ नमसइ, वंदित्ता
नमंसित्ता एवं वदासी-एवं खलु भंते ! अहं तुब्भेहिं अब्भणुण्णाए समाणे राय१. सोहेमारणे (क, ता, ब)।
६. भंते ! (अ, ब)। २. णं से (अ, क, ब, म, स)।
७. रणं से (अ, क, ता, ब, म, स)। ३. सं० पा०-नयरे जाव अडमाणे।
८. भ० १११०। ४. भ० २।१०१, १०२।
६. सं० पा०-अतुरिय जाव सोहेमाणे। ५. मढे समढे (क); अढे (ता)। १०. सं० पा०-महावीरं जाव एवं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org