________________
बीअं सतं (पडमो उद्देसो)
६७ सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए जाव मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए। सव्व असण-पाण-खाइम-साइम-चउव्विह पि आहार पच्चक्खामि जावज्जोवाए। जंपि य इमं सरोरं इटठं कंतं पियं जाव' मा णं वाइयपित्तिय-सेभिय-सन्निवाइय' विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति कटु एयं पिणं चरिमेहि उस्सास-नीसासेहि वोसिरामि त्ति कटु संलेहणाझूसणाझसिए
भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरइ॥ ६६. तए णं से खंदए अणगारे समणस्स भगवो महावीरस्स तहारूवाणं थेराणं अंतिए
सामाइयमाइयाई एक्कारस अंगाइं अहिज्जित्ता, बहुपडिपुण्णाई दुवालसवासाई सामग्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता, सठ्ठि भत्ताई
अणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते पाणुपुव्वीए कालगए। ७०. तए ण ते थेरा भगवंतो खंदयं अणगारं कालगयं जाणित्ता परिनिव्वाणवत्तियं
काउसग्गं करेंति, करेत्ता पत्त-चीवराणि गेण्हंति, गेण्हित्ता विपुलाओ पव्वयानो सणियं-सणियं पच्चोरुहंति', पच्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं वंदंति नमसंति, वंदित्ता नमसित्ता एवं वयासी– एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे 'पगइभद्दए पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे विणीए । से णं देवाणुप्पिएहि अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि
आरुहेत्ता, समणा' य समणीयो य खामेत्ता, अम्हेहिं सद्धि विपुलं पव्वयं० सणियं-सणियं हित्ता जाव' मासियाए संलेहणाए अत्ताणं झूसित्ता, सदि भत्ताई अणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते ° प्राणुपुवीए कालगए। इमे
य से आयारभंडए॥ ७१. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता
एवं वयासी–एवं खलु देवाणु प्पियाणं अंतेवासी खंदए नाम अणगारे कालमासे कालं किच्चा कहिं गए ? कहि उववण्णे ? गोयमाइ ! समणे भगवं महावीरे भगवं गोयम एवं वदासी–एवं खलु
१. भ० २०५२।
इति द्विरुक्तमस्ति तेन औपपातिकपाठ एव २. द्रष्टव्यं २।५२ सूत्रस्य पादटिप्पणम् ।
समीचीनोस्ति। ३. पच्चोसक्कंति (स)।
६. आरोवेत्ता (अ, क, ता, ब, स); पारोहेत्ता ४. अलीणे (क, ब)।
(म)। ५. औपपातिके (६१, ११९) एतावान एव ७. समणे (अ, ता, ब, म)।
पाठोस्ति । अत्र केषुचिदादर्शषु 'पगइमउए ८. सं० पा०-पव्वयं तं चेव निरवसेसं जाव पगइविणीए' इति पाठोप्यस्ति तथा 'मिउ- आणपुवीए । महवसंपन्ने भद्दए विपीए' इत्यपि वर्तते। ६. भ० २।६८, ६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org