________________
पढमं सतं (दसमो उद्देसी )
तिष्णि परमाणुपोग्गला एगयो साहरणंति,
हा तिणि परमाणुपोग्गला एगयत्रो साहरणंति ?
तिन्हं परमाणुपोग्गलाणं प्रत्थि सिणेहकाए, तम्हा तिष्णि परमाणुपोग्गला साहति ।
एग
ते भिज्जमाणा 'दुहा वि", तिहारं वि कज्जति ।
दुहा कज्जमाणा एगयो दिवड्ढे परमाणुपोग्गले भवइ – एगयो वि दिवड्ढे परमाणुपोग्गले भवइ ।
तिहा कज्जमाणा तिणि परमाणुपोग्गला भवंति । एवं चत्तारि । पंच परमाणुपोग्गला एगयत्रो साहण्णंति, एगयो साहणित्ता दुक्खत्ताए कज्जति । दुक्खे वियणं से सासए सया समितं उवचिज्जइ य, प्रवचिज्जइ य । पुवि भासा भासा । भासिज्जमाणी भासा प्रभासा | भासासमयवितिक्कतं चणं भासिया भासा |
जा सा पुवि भासा भासा । भासिज्जमाणी भासा प्रभासा । भासासमयवितिक्कतं च णं भासिया भासा । सा किं भासो भासा ? अभास भासा ? प्रभास णं सा भासा । नो खलु सा भास भासा ।
दुक्खा । किरियासमय
पुव्वि किरिया दुक्खा । कज्जमाणी किरिया वितिक्कतं च णं कडा किरिया दुक्खा ।
जसा पुव्वि किरिया दुक्खा । कज्जमाणी किरिया दुक्खा । किरियासमयवितिक्कतं च णं कडा किरिया दुक्खा । सा किं करणओ दुक्खा ? प्रकरण दुक्खा ?
ससमयवत्तव्वया-पदं
४४३-से कहमेयं भंते ! एवं ?
७५
अकरणो णं सा दुक्खा । नो खलु सा करणम्रो दुक्खा - सेवं वत्तव्वं सिया । किच्चं दुक्खं, असं दुक्खं, अकज्जमाणकडं दुक्खं प्रकट्टु कट्टु पाणभूय-जीव-सत्ता वेदणं वेदेति - इति वत्तव्वं सिया ।।
१. दुविहा ( ब ) ।
२. तिविहा ( ब, स ) ।
३. किज्जमारा ( ब )
Jain Education International
४. एवं जाव ( अ, क, ता, ब, म, स); अत्र 'जाव'
पदं प्रवाहपतितमायातमिति
संभाव्यते । किं च अनेनात्र किञ्चित् ग्राह्य नास्ति ।
५. साहण्णित्ता (ता, ब ) ।
६. समियं ( अ, स ) 1
७. पुव्वं (क, म, स ) ।
For Private & Personal Use Only
www.jainelibrary.org