________________
परिसेसो
सव्वाए भगवईए अतीसं सतं सयाणं ( १३८), उद्देसगाणं एगूणविसतिसताणी
पंचविस हियाणी (१९२५) ।
संग्रहणी - गाहा
पोत्थयले गया नमोक्कारा
चुलसीइ सयसहस्सा, पदाण पवरवर नाणसीहिं । भावाभावमणंता, पण्णत्ता एत्थमंगमि || १ | तवनियमविणयवेलो, जयति सदा नाणविमलविपुलजलो । हेतु सतविपुलवेगो, संघमुद्दो विसालो ।। २ ।।
उद्दे-विधि
Jain Education International
णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपण्णत्तीए, णमो दुवाल संगस्स गणिपिडगस्स ॥
कुम्मसुसंठियचलणा, अमलियको रेंटबेंटसंकासा ।
सुयदेवया भगवई, मम मतितिमिरं पणासेउ || १ ||
पण्णत्तीए ग्राइमाणं अहं सयाणं दो दो उद्देसगा उद्दिसिज्जंति, नवरं चउत्थे स पढमदिवसे अट्ठ, बितियदिवसे दो उद्देसगा उद्दिसिज्जति । नवमाओ सताओ आरद्धं जावइयं जावइयं ठवेति तावतियं तावतियं' उद्दिसिज्जंति, उक्कणं सतं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सतं, जहणणेणं तिहि दिवसेहिं सतं । एवं जाव वीसतिमं सतं, नवरं - गोसालो एगदिवसेणं उद्दिज्जति जदिठियो एगेण चेव आयंबिलेणं प्रणुण्णवति । ग्रहणं ठितो आयंबिलेणं छट्टेणं प्रणुण्णवति । एक्कवीस-बावीस - तेवीसतिमाई सताई एक्केक्कदिवसेणं उद्दिसिज्जति । चउवीसतिमं सतं दोहिं दिवसेहिं छ-छ उद्देगा | पंचवीसतिमं दोहिं दिवसेहिं छ-छ उद्देसगा । बंधिसयाई प्रसयाई एगेणं दिवसेणं, सेढिसयाई बारस एगेणं, एगिदियमहाजुम्मसयाई बारस एगेणं, एवं बेंदियाणं बारस, तेंदियाणं वारस, चउरिंदियाणं बारस एगेण, श्रसणि
१. ० तियं एगदिवसेणं (ख, स ) ।
२. अणुणच्चति (ता, स); अणुणज्जति ( अ, ब ) १०४७
For Private & Personal Use Only
www.jainelibrary.org