________________
पणतीसइमो समवाओ
८८१
पसंतचित्तमाणसा धम्म निसामंति। २५. 'अण्णउत्थिय-पावयणियावि' य ण मागया वंदति । २६. आगया समाणा अरहओ पायमूले निप्पडिवयणा हवंति। २७. जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ। २८. मारो न भवइ । २६. सचक्कं न भवइ । ३०. परचक्कं न भवइ । ३१. अइवटी न भवइ । ३२. अणावती न भवइ ३३. दुब्भिक्खं न भवइ। ३४. पुव्वुप्पण्णावि य णं' उप्पाइया वाही
खिप्पमिव उवसमंति ॥ २. जंबूद्दीवे णं दोवे चउत्तीसं चक्कवट्टिविजया पण्णत्ता, तं जहा-बत्तीसं
महाविदेहे, दो भरहेरवए॥ ३. जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्ढा पण्णत्ता। ४. जंबुद्दोवे णं दोवे उक्कोसपए चोत्तोस तित्थंकरा समुप्पज्जंति ॥ ५. चमरस्स णं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससयसहस्सा पण्णत्ता॥ ६. पढमपंचमछट्ठोसत्तमासु-चउसु पुढवोसु चोत्तोसं निरयावाससयसहस्सा
पण्णत्ता॥
पणतीसइमो समवाओ १. पणतीसं सच्चवयणाइसेसा' पण्णत्ता ॥ २. कुंथ णं अरहा पणतीसं धणूइं उड्ढं उच्चत्तेणं होत्था । ३. दत्ते णं वासुदेवे पणतीसं धणूई उड्ढं उच्चत्तेणं होत्था । ४. नंदणे णं बलदेवे पणतीसं धणूइं उड्ढे उच्चत्तेणं होत्था ।
१. पावयणीवि (ख, ग)। २. x (वृ) बृहद्वाचनायामिदमन्यदतिशयद्वय
मधीयते, यदुत-अण्ण ...."वदंति । आगया
...."हवंति । (वृ)। ३. णं न भवइ (ग)। ४. X (ख, ग)। ५. सत्यवचनातिशया आगमे न दृष्टाः, एते तु
ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १. उदात्तं २. उपचारोपेतं ३. गम्भीरशब्दं ४. अनुनादि ५. दक्षिणं ६. उपनीतरागं ७. महार्थं ८. अव्याहतपौर्वापर्यं ६. शिष्टं १०. असंदिग्धं ११. अपहृतान्योत्तरं १२.
हृदयग्राहि १३. देशकालाव्यतीतं १४. तत्त्वानुरूपं १५. अप्रकीर्णप्रसृतं १६. अन्योऽन्यप्रगृहीतं १७. अभिजातं १८. अतिस्निग्धमधुरं १६. अपरमर्मविद्धं २०. अर्थधर्माभ्यासानपेतं २१. उदारं २२. परनिन्दात्मोत्कर्षविप्रयुक्तं २३. उपगतश्लाघ २४. अनपनीतं २५. उत्पादिताच्छिन्नकौतूहलं २६. अद्भुतं २७. अनतिविलम्बितं २८. विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तं २६. अनेकजातिसंश्रयाद्विचित्रं ३०. आहितविशेष ३१. साकारं ३२. सत्त्वपरिग्रहं ३३. अपरिखेदितं ३४. अव्युच्छेदं ३५. चेति वचनं महानुभावैर्वक्तव्यमिति(व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org