________________
पणवीसइमो समवाओ
८६३
१. इत्थी-पसु-पंडग-संसत्तसयणासणवज्जणया २. इत्थी-कहविवज्जणया ३. इत्थीए इंदियाण आलोयण-वज्जणया ४. पुव्वरय-पुवकोलिआणं अणणुसरणया ५. पणीताहारविवज्जणया। १. सोइंदिय रागोवरई २. "चक्खिदियरागोवरई ३. घाणिदियरागोवरई ४.
जिभिदियरागोवरई ५. फासिदियरागोवरई ॥ २. मल्ली णं अरहा पणवीसं धणुइं उड्ढे उच्चत्तेणं होत्था । ३. सव्वेवि णं दीहवेयड्डपव्वया पणवोसं-पणवीसं जोयणाणि उड्ढे उच्चत्तेणं,
पणवीसं-पणवीसं गाउयाणि उव्वेहेणं पण्णत्ता ।। ४. दोच्चाए ण पढवीए पणवीस णिरयावाससयसहस्सा पण्णत्ता। ५. आयारस्स णं भगवओ सचूलियायस्स पणवीसं अज्झयणा पण्णत्ता' ।। ६. मिच्छादिदिविगलिदिए णं अपज्जत्तए' संकिलिट्ठपरिणामे नामस्स कम्मस्स
पणवीसं उत्तरपयडीओ णिबंधति, तं जहा—तिरियगतिनाम विगलिंदियजातिनामं ओरालियसरीरनाम तेअगसरीरनामं कम्मगसरीरनामं हुंडसंठाणनामं
१. सं० पा०-एवं पंचवि इंदिया ।
जे सद्दरूवरसगंधमागए, २. वाचनान्तरे आवश्यकानुसारेण दृश्यन्ते (व)।
फासे य सपप्प मणुण्णपावए । आवश्यकनियुक्तेरवचूर्णी पंचविशंति भावनानां गिहीपदोसं न करेज्ज पंडिए, विवरणमित्थं लभ्यते--
स होइ दंते विरए अकिंचणे ॥५॥ इरियासमिए सया जए,
-आवश्यकनियुक्तेरवचूर्णि : पृ० १३४ उवेह भंजेज्ज व पाणभोयणं । ३. सत्थपरिण्णा लोग- आवाणनिक्खेवदुगंछ संजए,
विजओ सीओसणीअ सम्मत्तं । समाहिए संजमए मणोवई ॥१॥
आवंतिधुयविमोह, अहस्ससच्चे अणुवीइ भासए,
उवहाणसुयं महपरिण्णा ॥१॥
२. पिंडेसण सिज्जिरिआ, जे कोहलोहभयमेव वज्जए।
भासज्झयणा य वत्थ पाएसा। स दीहरायं समुपेहिया सिया,
उग्गहपडिमा सत्तिक्क, मुणी हु मोसं परिवज्जए सया ॥२॥
सत्तया भावण विमुत्ती ॥२॥ सयमेव उ उग्गहजायणे घडे,
निसीहज्झयण पणवीसइम । मतिमं निसम्म सह भिक्खु उपाहं । प्रयुक्तप्रतिषु गाथे इमे नोपलभ्येते । वृत्तावपि अणुण्णविय भुंजिज्ज पाणभोयणं,
न स्त इमे व्याख्याते । मुद्रितप्रतिषु च जाइत्ता साहमियाण उग्गहं ॥३॥ लभ्येते । तथाऽनयोः पुरतः 'निसीहज्झयणं आहारगुत्ते अविभूसियप्पा,
पणवीसइम' इत्यपि पाठो विद्यते । अयमनाइत्थिं निझाइ न संथवेज्जा।
वश्यकोस्ति । पंचविंशतिरध्ययनानि द्वयोबुद्धो मुणी खुड्डकहं न कुज्जा,
राचाराङ्गयोरेव सन्ति । धम्माणुपेही संधए बंभचेरं ॥४॥ ४. अपज्जत्तए णं (ख) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org