________________
समवाओ
२२. जे देवा घोसं सुघोसं महाघोसं नंदिघोसं सुसरं मणोरमं रम्मं रम्मगं रमणिज्जं
मंगलावत्तं बंभलोगवडेंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्को
सेणं दस सागरोवमाइं ठिई पण्णत्ता ॥ २३. ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति
वा ॥ २४. तेसि णं देवाणं दसहि वाससहस्सेहिं आहारटे समुप्पज्जइ॥ २५. संतेगइया' भवसिद्धिया जीवा, जे दसहिं भवग्गहणेहिं सिज्झिस्संति 'बुझि___ स्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाण ° मंतं करिस्संति ॥
एक्कारसमो समवाओ १. एक्कारस उवासगपडिमाओ पण्णत्ताओ, तं जहा–१. दंसणसावए २. कयव्वय
कम्मे ३. सामाइअकडे ४. पोसहोववास-निरए ५. दिया बंभयारी रत्ति' परिमाणकडे ६. दिआवि राओवि बंभयारी असिणाई वियडभोई मोलिकडे ७. सचित्तपरिणाए ८. आरंभपरिणाए ६. पेसपरिणाए १०. उद्दिट्ठभत्त
परिणाए ११. समणभूए" यावि भवइ समणाउसो! २. 'लोगंताओ णं 'एक्कारस एक्कारे जोयणसए'' अबाहाए जोइसंते पण्णत्ते ।। ३. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स ‘एक्कारस एक्कवीसे जोयणसए'" अबाहाए
___ जोइसे चारं चरइ। १. अत्थेगइया (क, ख, ग)।
(क, ख, ग); २, ३ सूत्रयोरादर्शेषु २. सं० पा०-सिज्झिस्सति जाव अंतं ।
सप्तम्यन्तः पाठो लभ्यते, किन्तु ३. राति (क)।
वृत्तावसौ पाठः द्वितीयान्तत्वेन व्याख्यातो४. अनिसाई (वृपा)।
स्ति-जम्बूद्वीपे द्वीपे मदरस्य पर्वतस्य एका५. पुस्तकान्तरेत्वेवं वाचना-१. दंसणसावए दश 'एगवीस' त्ति एकविंशतियोजनाधिकानि
२. कयवयकम्मे ३. कयसामाइए ४. पोसहोव- एकादशयोजनशतानि 'अबाहाए' त्ति अबाधया वासनिरए ५. राइभत्तपरिणाए ६. सचित्त- व्यवधानेन कृत्वेति शेषः ज्योतिष-जोतिपरिणाए ७. दियाबंभयारी राओ परिमाणकडे श्चक्रं चार-परिभ्रमणं चरति-आचरति, ८. दियावि राओवि बंभयारी असिणाणए तथा लोकान्तात् णमित्यलङ्कारे एकादश यावि भवति वीसी केसरोमनहे ६. आरंभ
'एकारे' त्ति एकादशयोजनाधिकानि अबाधया परिणाए पेसणपरिणाए १०. उद्दिट्ठभत्त
-व्यवहिततया कृत्वेति शेषः 'ज्योतिसंते' ति
ज्योतिश्चक्रपर्यन्तः प्रज्ञप्तः (व) । वज्जए ११. समणभूए । क्वचित्त आरंभपरिज्ञात इति नवमी, प्रेष्यारम्भपरिज्ञात इति ८. असो शब्द: आदर्शषु नोपलभ्यते, केवलं दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैका- वृत्तावेव सुरक्षितोस्ति 'चंदपण्णत्ति' सत्रे दशीति (वृ)।
(पाहुड १८)ऽप्येष शब्दो लभ्यते-'एक्कारस ६. एक्कारसहिं एक्कारेहिं जोयणसएहि (क,
एक्कवीसे जोयणसए अबाहाए जोइसे चार ख, ग)।
चरई'। ७. एक्कारसहि एक्कवीसेहिं जोयणसएहिं ६. जंबुद्दीवे चरइ । लोगंताओ''पण्णत्ते । इदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org