________________
समवाओ
सुज्जसिटुं सुज्जकूडं° सुज्जुत्तरवडेंसगं रुइल्लं रुइल्लावत्तं रुइल्लप्पभं' 'रुइल्लकंतं रुइल्लवण्णं रुइल्ललेसं रुइल्लज्झयं रुइल्लसिंगं रुइल्लसिटुं रुइल्लकूडं° रुइल्लुत्तरवडेसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं
[उक्कोसेणं ? ] नव सागरोवमाइं ठिई पण्णत्ता । १८. ते ण देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति
वा॥ १६. तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारटे समुप्पज्जइ॥ २०. संतेगइया भवसिद्धिया जीवा, जे नवहिं भवग्गहणेहिं सिज्झिस्संति' 'बुज्झिस्संति
मुच्चिस्संति परिनिव्वाइस्संति° सव्वदुक्खाणमतं करिस्संति ॥
दसमो समवाओ १. दसविहे समणधम्मे पण्णत्ते, तं जहा-खंती मुत्ती अज्जवे मद्दवे लाघवे सच्चे ___ संजमे तवे चियाए बंभचेरवासे ॥ २. दस चित्तसमाहिट्ठाणा पण्णत्ता, तं जहा
धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जिज्जा, सव्वं धम्मं जाणित्तए। सुमिणदसणे वा से असमुप्पण्णपुवे समुप्पज्जिज्जा, अहातच्चं सुमिणं पासित्तए। सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, पुव्वभवे सुमरित्तए। देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए। ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, ओहिणा लोग जाणित्तए । ओहिदसणे वा से असमुप्पण्णपुवे समुप्पज्जिज्जा, ओहिणा लोगं पासित्तए। मणपज्जवनाणे वा से असमुप्पण्णपुवे समुप्पज्जिज्जा, मणोगए' भावे जाणित्तए। केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, केवलं लोगं जाणित्तए। केवलदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, केवलं लोयं पासित्तए। केवलिमरणं वा मरिज्जा, सव्वदुक्खप्पहीणाए ।
१. सं० पा०-रुइल्लप्पभं जाव रुइल्लुत्तरवडेंसगं। ४. सुजाणं (वृण) । २. एतत तुल्येषु सूत्रेषु सर्वत्रापि 'उक्कोसेणं' पाठो ५. जाणेज्जा (क)।
विद्यते । नायं पाठोत्र प्रतिषु लभ्यते, किन्तु ६. जाव मणोगए (क, ख, ग); वृत्ती 'जाव'
तथा विधान्यसवपद्धत्यनुसारेण युज्यते। शब्दो नास्ति व्याख्यातः । नावश्यकोपि प्रति३. सं० पा०-सिज्झिरसंति जाव सव्वदुक्खाण °। भाति तेन न स्वीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org