________________
८३६
८. 'कत्तिआइया सत्त नक्खत्ता पुव्वदारिआ पण्णत्ता" ॥ महाझ्या सत्त नक्खत्ता दाहिणदारिआ पण्णत्ता ॥
ε.
१०. अणुराहाइया सत्त नक्खत्ता अवरदारिआ पण्णत्ता ॥
११. धणिट्टाइया सत्त नक्खत्ता उत्तरदारिआ पण्णत्ता ॥
१२. इमीसे ण रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं सत्त पलिओ माई
ठिई पण्णत्ता ॥
१३. तच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं सत्त सागरोवमाई ठिई पण्णत्ता ॥ १४. चउत्थीए णं पुढवीए नेरइयाणं जहण्णेणं सत्त सागरोवमाई ठिई पण्णत्ता ॥ १५. असुरकुमाराणं देवाणं अत्थेगइयाणं सत्त पलिओ माई ठिई पण्णत्ता || १६. सोहम्मोसाणे कप्पे सु अत्थेगइयाणं देवाणं सत्त पलिओ माई ठिई पण्णत्ता ॥ १७. सणकुमारे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई
पण्णत्ता ॥
समवाओ
१८. माहिदे कप्पे देवाणं उक्कोसेणं साइरेगाई सत्त सागरोवमाई ठिई पण्णत्ता ॥ १६. बंभलोए कप्पे देवाणं जहणेणं' सत्त सागरोवमाई ठिई पण्णत्ता ॥
२०. जे देवा समं समप्पभं महापभं पभासं भासुरं विमलं कंचणकूडं सणकुमारवडेंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिई
पण्णत्ता ||
२१. ते णं देवा सत्तहं अद्धमासाणं आणमंति वा पाणमंति वा ऊसरांति वा नीससंति वा ।।
२२. तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ ॥
२३. संतेगइया भवसिद्धिया जीवा, जे सत्तहिं भवग्गहणेहिं सिज्झिस्संति' 'बुज्भिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाण मंतं करिस्सति ॥
.
१. ख, ग प्रत्योः पाठान्तरेण 'अभियाइया [ अभिईया ] सत्त नक्खत्ता पुव्वदारिया पण्णत्ता' मूलपाठेप्यसौ पाठभेदो लभ्यते । अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि - पूर्वदिशि येषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि पुष्यादीन्यपरद्वारि काणि स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतमिह तु मतान्तरमाश्रित्य कृतिकादीनि सप्त सप्त पूर्वद्वारिकादीनि भणितानि चन्द्र
Jain Education International
प्रज्ञप्तौ तु बहुतराणि मतानि दर्शितानीहार्थ इति (वृ) |
२. जहन्नेणं साहियं ( ग ); प्रज्ञापनायाञ्चतुर्थपदे सप्तसागरोपमाणामेव स्थितिः प्रतिपादितास्ति तेन 'साहियं' अशुद्ध प्रतिभाति 1 ३. भासर (क, ग ) । ४. जेणं (क, ख, ग ) ।
५. सं० पा० - सिज्भिस्संति जाव अंत ।
For Private & Personal Use Only
www.jainelibrary.org