________________
८१८
ठाणं
संगहणी-गाहा
मतंगया' य भिंगा', तुडितंगा दीव जोति चित्तंगा'। चित्तरसा मणियंगा, गेहागारा अणियणा य ॥१॥
कुलगर-पदं
१४३. जंबूद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए दस कुलगरा हुत्था, तं जहासंगहणी-गाहा
सयंजले सयाऊ य, अणंतसेणे य अजितसेणे य । कक्कसेणे भीमसेणे, महाभीमसेणे य सत्तमे ॥१।।
दढरहे दसरहे, सयरहे ॥ १४४. जंबुद्दीवे दीवे भारहे वासे आगमीसाए उस्सप्पिणीए दस कुलगरा भविस्संति,
तं जहा-सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू, दसधणू, सतधणू ॥
१. मत्तंगता (क, ग); द्रष्टव्यम्-७।६५ पाद- मुद्रितप्रती 'कज्जसेणे' तथा हस्तलिखिताटिप्पणम् ।
दर्शषु 'कक्कसेणे' पाठोस्ति । प्रतीयते २. सिंगा (क)।
स्थानाङ्ग समवायाङ्ग 'च' 'अजियसेणे' ३. चितंगा (ख)।
'कक्कसेणे' पाठ आसीत् किन्तु लिपिदोषेण ४. सयज्जले (क, ग)।
पाठविपर्ययो जातः । ५. अतितसेणे (क, ग); स्थानाङ्गस्य मुद्रितप्रतौ ६. तक्कसेणे (क, ग)।
(आगमोदयसमिति पत्र ५१८ सूत्रांक ७. समवायाङ्ग (पइण्णगसमवाय सू० २१७) ७३७) चतुर्थकुलकरस्य नाम 'अमितसेणे' नाम्नां क्रमो भिन्नोस्तिविद्यते । किन्तु पाठशोधनप्रयुक्तयोः 'क' सयंजले सयाऊ य, अजियसेणे अणंतसेणे य । 'ग' प्रत्योः 'ख' प्रतौ च क्रमश; 'अतितसेणे' कक्कसेणे भीमसेणे, महाभीमसेणे य सत्तमे ।। 'अजितसेणे' पाठो विद्यते। समवायाङ्ग दढरहे दसरहे सतरहे। (श्रोष्ठि माणेकलाल चुन्नीलाल श्रेष्ठि ८. अगामी॰ (ग)। कान्तिलाल चुन्नीलाल द्वारा प्रकाशित पत्र ६. समवायाङ्ग (पइण्णगसमवाय सू० २५०) १३६ सूत्रांक १५७) तृतीयकुलकरस्य नाम नाम्नां क्रमो भिन्नोस्ति'अजितसेणे' विद्यते। पाठशोधनप्रयुक्तयोः विमलवाहणे सीमंकरे, 'क' 'ख' प्रत्योरपि एष एव पाठोस्ति ।
सीमंधरे खेमंकरे खेमंधरे। स्थानाङ्गस्य मुद्रितप्रतौ पञ्चमकुलकरस्य दढधणू दसधणू, - नाम 'तक्कसेणे' विद्यते । 'क' 'ग' प्रत्योरपि
सयधणू पडिसूई संमुइ त्ति ॥ एष एव पाठो लभ्यते। समवायाङ्गस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org