________________
८१४
ठाणं
११४. अणुत्तरोववातियदसाणं दस अज्झयणा पण्णत्ता, तं जहा
इसिदासे य धण्णे य, सुणक्खत्ते कातिए ति य । संठाणे सालिभद्दे य, आणंदे तेतली ति य ।।
दसण्णभद्दे अतिमुत्ते, एमेते दस आहिया ॥१॥ ११५. आयारदसाणं दस अज्झयणा पण्णत्ता, तं जहा - वीसं असमाहिट्ठाणा, एगवीसं
सबला, तेत्तीसं आसायणाओ, अट्ठविहा गणिसंपया, दस चित्तसमाहिट्ठाणा, एगारस उवासगपडिमाओ, बारस भिक्खुपडिमाओ, पज्जोसवणाकप्पो, तीसं
मोहणिज्जट्ठाणा, आजाइट्ठाणं । ११६. पण्हावागरणदसाणं दस अज्झयणा पण्णत्ता, तं जहा -उवमा, संखा, इसिभा
सियाई, आयरियभासियाई, महावीरभासिआई, खोमगपसिणाई, 'कोमलपसिणाइं, अद्दागपसिणाई", अंगुट्ठपसिणाई, बाहुपसिणाई।
"गोयम समुद्द सागर,
'इसिदासे' त्यादि, तत्र तु दृश्यतेगंभीरे चेव होइ थिमिए य ।
धन्ने य सुनक्खत्ते, इसिदासे य आहिए। अयले कंपिल्ले खलु, अक्खोभ पसेणई विण्हू ॥"
पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥१॥ ततो वाचनान्तरापेक्षाणीमानीति संभावयामः,
पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय । न जन्मान्तरनामापेक्षयतानि भविष्यन्तीति
विहल्ले दसमे वुत्ते, एमे ए दस आहिया ॥२॥ वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति
तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग
उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति (वृत्ति (वृत्ति पत्र ४८३); तत्त्वार्थराजवार्तिके अन्त
पत्र ४८३); तत्त्वार्थराजवातिके अनुत्तरोकृतदशाया अध्ययनानां नामानि इत्थं
पपातिकदशाया अध्ययनानां नामानि इत्थं सन्ति-संसारस्यान्तः कृतो यैस्तेन्तकृतः
सन्ति-''अनुत्तरेष्वौपपादिका अनुत्तरोपनमिमतंगसोमिलरामपूत्रसूदर्शनयमलीकबली
पादिकाः ऋषिदासधन्यसुनक्षत्रकातिकनन्दनकनिष्कंबलपालांबष्ठपुत्रा इत्येते दस वर्धमान
दनशालिभद्रअभयवारिषेणचिलातपुत्रा इत्येते तीर्थकरतीर्थे" (तत्त्वार्थराजवार्तिक १।२०)। दस वर्धमानतीर्थकरतीर्थे (तत्त्वार्थराजवातिक एषु कानिचिद् नामानि सदृशानि कानिचिच्च २०); ० कार्तिकेयानन्दनन्दन (षट्खण्डाभिन्नानि । अत्र भेदो लिपिकारणेन स्यादथवा गमधवलावृति १।१।२)। वाचनान्तरापेक्षया। स्थानाङ्गवत्तिकारेण ३. अजाइ° (क, ग)। अज्जाइ° (ख)। 'वाचनान्तरापेक्षाणि इमानि'-इति लिखितम् । ४. खोमाग° (ख)। तत्त्वार्थराजवातिके इमानि लभ्यन्ते । दिग- ५. अद्दागपसिणाई कोमलपसिणाई (क)।
म्बरपरंपरैव वाचनान्तरमत्र विवक्षितम् ? ६. वृत्तिकारेण संसूचितमत्र–प्रश्नव्याकरणदशा १. संठाण (क, ग)।
इहोक्तरूपा न दृश्यन्ते दृश्यमानस्तु पञ्चाश्रव२. वृत्तिकारेण संसूचितमत्र-इह च त्रयो वर्गा
पञ्चसंवरात्मिका इति इहोक्तानां तूपमादी• स्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित्
नामध्ययनानामक्षरार्थः प्रतीयमान एवेति सह साम्यमस्ति न सवः, यत इहोक्तम्- (वृत्ति पत्र ४८५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org