________________
८०६
ठाणं
असाहुसु साहुसण्णा, साहुसु असाहुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु
अमुत्तसण्णा ॥ तित्थगर-पदं ७५. चंदप्पभे णं अरहा दस पुव्वसतसहस्साई सव्वाउयं पालइत्ता सिद्धे' 'बुद्धे मुत्ते
अंतगडे परिणिव्वुडे सव्वदुक्ख ०प्पहीणे ।। ७६. धम्मे णं अरहा दस वाससयसहस्साई सव्वाउयं पाल इत्ता सिद्धे' 'बुद्धे मुत्ते
अंतगडे परिणिव्वुडे सव्वदुक्ख पहीणे ।। ७७. णमी णं अरहा दस वाससहस्साइं सव्वाउयं पाल इत्ता सिद्धे' 'बुद्धे मुत्ते अंतगडे
परिणिव्वुडे सव्वदुक्ख ° पहीणे ।। वासुदेव-पदं ७८. पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठीए तमाए
पुढवीए णेरइयत्ताए उववण्णे ॥ तित्थगर-पदं ७६. मी णं अरहा दस धणूई उड्ढं उच्चत्तेणं, दस य वाससयाइं सव्वाउयं पालइत्ता ___ सिद्धे' 'बुद्धे मुत्ते अंतगडे परिणिव्वुडे सव्वदुक्ख प्पहीणे ॥
वासुदेव-पदं
८०. कण्हे णं वासुदेवे दस धणूई उड्ढे उच्चत्तेणं, दस य वाससयाइं सव्वाउयं
पालइत्ता तच्चाए वालुयप्पभाए पुढवीए णेरइयत्ताए उववण्णे ।। भवणवासि-पदं ८१. दसविहा भवणवासी देवा पण्णत्ता, तं जहा–असुरकुमारा जाव' थणियकुमारा॥ ८२. एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेइयरुक्खा पण्णत्ता, तं जहासंगहणी-गाहा
अस्सत्थ सत्तिवण्णे, सामलि उंबर सिरीस दहिवण्णे।
लास-वग्घा', तते य कणियाररुक्खे ॥१॥
१,२,३. सं० पा०-सिद्धे जाव प्पहीणे ।
शब्दोत्र उपयूक्तोस्ति। पाइयसद्दमहण्णवे ४. वाससहस्साइं (क, ख, ग)।
'व्याघ्र' शब्दस्य वृक्षवाचि अर्थद्वयं विद्यते५. सं० पा०-सिद्धे जाव प्पहीणे।
रक्तएरण्ड का पेड़, करंज का पेड़। ६. ठा० ११४३-१५० ।
आप्टेमहोदयस्य संस्कृतइंगलिशशब्दकोषे ७. असत्थ (ख); अस्सत्त (ग)।
'व्याघ्र' शब्दस्यार्थः रक्तएरण्डवृक्षः कृतोस्ति५. द्वयोरादर्शयोः मुद्रितपुस्तकेषु च 'वप्पा, 'The red variety of the castor. Oil
वप्पो, वप्पे' इति पाठा लभ्यन्ते । किन्तु 'वप्र' plant. शब्दस्य वृक्षवाचित्वं नोपलभ्यते । 'वग्ध' ६. कणितार ° (क,ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org