SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ ८०० ठाणं संजम-असंजम-पदं २२. पंचिदिया णं जीवा असमारभमाणस्स दसविधे संजमे कज्जति, तं जहा-सोता मयाओ सोक्खाओ अववरोवेत्ता भवति । सोतामएणं दुक्खेणं असंजोगेत्ता भवति । "चक्खुमयाओ सोक्खाओ अववरोवेत्ता भवति । चक्खुमएणं दुक्खेणं असंजोगेत्ता भवति । घाणामयाओ सोक्खाओ अववरोवेत्ता भवति । घाणामएणं दुक्खेणं असंजोगेत्ता भवति । जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवति । जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति । फासामयाओ सोक्खाओ अववरो वेत्ता भवति ° । फासामएणं दुक्खेणं असंजोगेत्ता भवति ॥ २३. "पंचिदिया णं जीवा समारभमाणस्स दसविधे असंजमे कज्जति, तं जहा सोतामयाओ सोक्खाओ ववरोवेत्ता भवति। सोतामएणं दुक्खेणं संजोगेत्ता भवति । चक्खुमयाओ सोक्खाओ ववरोवेत्ता भवति । चक्खुमएणं दुक्खेणं संजोगेत्ता भवति । धाणामयाओ सोक्खाओ ववरोवेत्ता भवति । घाणामएणं दुक्खेणं संजोगेत्ता भवति । जिब्भामयाओ सोक्खाओ ववरोवेत्ता भवति । जिब्भामएणं दुक्खेणं संजोगेत्ता भवति । फासामयाओ सोक्खाओ ववरोवेत्ता भवति । फासामएणं दुक्खेणं संजोगेत्ता भवति ॥ सुहुम-पदं २४. दस सुहुमा पण्णत्ता, तं जहा-पाणसुहुमे, पणगसुहुमे', 'बीयसुहुमे, हरितसुहुमे, पुप्फसुहुमे, अंडसुहुमे, लेणसुहुमे °, सिणेहसुहुमे, गणियसुहुमे, भंगसुहुमे ।। महाणदी-पदं २५. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणणं गंगा-सिंधु-महाणदीओ दस महाण दीओ समप्पे ति, तं जहा-जउणा, सरऊ, आवी, कोसी, मही, सतर्दू, वितत्था', विभासा, एरावती, चंदभागा ।।। २६. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रत्ता-रत्तवतीओ महाणदीओ दस महाणदीओ समप्पेंति, तं जहा -किण्हा, महाकिण्हा, णीला, महाणीला, महातीरा, इंदा', 'इंदसेणा, सुसेणा, वारिसेणा°, महाभोगा' ।। १. सं० पा०–एवं जाव फासामतेणं। २. सं० पा०—एवं असंयमो वि भाणितब्बो। ३. सं० पा० –पणगसुहमे जाव सिणेहसुहमे । ४. विवच्छा (क); विवत्था (ग)। ५. सं० पा०-इंदा जाव महाभोगा। ६. सर्वेषु प्रयुक्तादर्शेषु निम्नप्रकारः पाठो लभ्यते-"किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इदा जाव महाभोगा।" वृत्तौ च-"एवं रक्तासूत्रमपि नवर यावत्करणात् 'इन्दसेणा वारिसेण' ति द्रष्टव्यमिति" (वृत्तिपत्र ४५४) । किन्तु पंचमस्थानसमागतपाठस्य (सू० २३२, २३३) संदर्भे नैष पाठः समीचीनो भाति, तेनास्माभिर्मूले पंचमस्थानसमागतः पाठः स्वीकृतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy