________________
ठाणं
संगहणी-गाहा
वीरंगए वीरजसे, संजय एणिज्जए य रायरिसी।
सेये सिवे उद्दायणे, तह संखे कासिवद्धणे ॥१॥ आहार-पदं ४२. अट्ठविहे आहारे पण्णत्ते, तं जहा–मणुण्णे-असणे, पाणे, खाइमे, साइमे ।
अमणुण्णे'-'असणे, पाणे, खाइमे°, साइमे ॥ कण्हराइ-पदं ४३. उप्पि सणंकुमार-माहिंदाणं कप्पाणं हेर्टि' बंभलोगे कप्पे रिट्ठविमाण'-पत्थडे,
एत्थ णं अक्खाडग-समचउरंस-संठाण-संठिताओ अट्ठ कण्हराईओ पण्णत्ताओ, तं जहा-पुरथिमे णं दो कण्हराईओ, दाहिणे णं दो कण्हराईओ, पच्चत्थिमे णं दो कण्हराईओ, उत्तरे णं दो कण्हराईओ। पुरथिमा अब्भंतरा कण्हराई दाहिणं बाहिरं कण्हराई पुट्ठा। दाहिणा अब्भंतरा कण्हराई पच्चत्थिमं बाहिरं कण्हराइं पुट्टा। पच्चत्थिमा अब्भंतरा कण्हराई उत्तरं बाहिरं कण्हराइं पुट्ठा । उत्तरा अब्भंतरा कण्हराई पुरत्थिमं बाहिरं कण्हराई पुट्ठा। पुरथिमपच्चत्थिमिल्लाओ बाहिराओ दो कण्हराईओ छलसाओ। उत्तरदाहिणाओ बाहिराओ
दो कण्हराईओ तंसाओ। सव्वाओ वि णं अब्भंतरकण्हराईओ चउरंसाओ॥ ४४. एतासि णं अट्ठण्हं कण्हराईणं अट्ठ णामधेज्जा पण्णत्ता, तं जहा-कण्हराईति
वा, मेहराईति वा, मघाति वा, माघवतीति वा, वातफलिहेति वा, वातपलि
क्खोभेति वा, देवफलिहेति वा, देवपलिक्खोभेति वा ॥ ४५. एतासि णं अट्ठण्हं कण्हराईणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता,
तं जहा- अच्ची, अच्चिमाली, वइरोअणे, पभंकरे", चंदाभे, सूराभे, 'सुपइट्ठाभे, अग्गिच्चाभे१२॥
१. उदायणे (क, ख, ग)। २. X (क)। ३. सं० पा०- अमणुण्णे जाव साइमे। ४. हवि (क); हट्ठि (ख)। ५. रिटे) (क)। ६. कण्हरातीतो (क, ख, ग)। ७. कण्हरातीयं (क)। ८. मल्लाओ (क, ख, ग)। ६. ° फलहितेति (क)। १०. फलक्खो० (क)।
११. सुभंकरे (वृ)। . १२. अंकाभे सुपइट्ठाभे (वृ); सुक्काभे सुपइट्ठाभे ।
(भ० ६।१०६); लोकान्तिकविमानानां नाम्नां तिस्रः परंपराः प्राप्यन्ते । एका भगवती. सूत्रस्य । तत्र षड नामानि तुल्यानि सप्तमाष्टमयोरन्तरमस्ति । द्वितीया च स्थानांगसमवाययोः (समवाय ८।१५)। तृतीया च वृत्तिगता। तत्रापि पंच नामानि तुल्यानि, चतुर्थसप्तमाष्टमानि च भिन्नानि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org