________________
७४२
ठाणं
आइमिड आरभंता, समव्वहंता य मझगारंमि। अवसाणे ‘य झवेंता', तिण्णि य गेयस्स आगारा ॥३॥ छद्दोसे अट्टगुणे, तिण्णि य वित्ताइं 'दो य' भणितीओ। 'जो णाहिति सो गाहिइ, सुसिक्खिओ रंगमज्झम्मि ॥४॥ भीतं 'दूतं रहस्सं", 'गायंतो मा य गाहि उत्ताल । काकस्सरमणुणासं, च होति गेयस्स छद्दोसा ॥५॥ पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटुं । मधुरं समं सुललियं, अट्ठ गुणा होति गेयस्स ।।६।। उर-कंठ-सिर-विसुद्धं, च गिज्जते मउय-रिभिअ-पदबद्धं । समतालपदुक्खेवं, सत्तसरसीहरं गेयं ॥७॥ णिहोसं सारवंतं च, हेउजुत्तमलंकियं
। उवणीतं सोवयारं च, मितं मधुरमेव य ॥८॥
१. त ज्जवेता (ख, ग)।
ल्परूपेण नृत्यत्पादक्षेपलक्षणः इत्यर्थोपि कृतः । २. दोण्णि (अ० सू० ३०७)।
अनुयोगद्वारस्य हारीभद्रीयवृत्तौ 'पदुक्खेवं' ३. जा णाहिति (ग)।
इति पाठः प्राप्यते । अर्थ संगत्यासौ समी४. दुतं उप्पिच्छं (वृपा); दुयमप्पिच्छं (अ० । चीनोस्ति। दु-ड वर्णयोः प्राचीनलिप्यां सू० ३०७)।
सादृश्येन 'पदुक्खेवं इति स्थाने 'पडक्खेवं' ५. उत्तालं च कमसो मुणेयव्वं (अ०सू० ३०७)। इति परिवर्तनं जातं सम्भाव्यते। ६. सुकुमारं (क, ख, ग); वृत्तिकृता 'सुकुमारं- १०. अनुयोगद्वारे अस्याः गाथायाः अनन्तरं निम्नललित' इति व्याख्यातम् ।
लिखिता गाथा वर्तते७. पसत्थं (क, ख, ग)।
अक्खरसमं पदसम, ८. गिज्जते (ख)।
तालसमं लयसमं गहसमं च । ६. पदुक्खेवं (क, ख, ग, वृ); आदर्शषु 'पडु- निस्ससिउस्ससियसम, क्खेवं' इति पाठो लिखितो लभ्यते, वृत्तावपि
संचारसमं सरा सत्त ॥ मुख्यत्वेनासौ व्याख्यातोस्ति, यथा-तथा
(अ० सू० ३०७)। समः प्रत्युत्क्षेपः प्रतिक्षेपो वा-मुरजकंशि- अत्र वृत्ति कृता अनुयोगद्वारटीकामाश्रित्य काद्यातोद्यानां यो ध्वनिस्तल्लक्षणः नत्यत्पाद- व्याख्या कृतास्ति-इयं च गाथा स्वरक्षेपलक्षणो वा यस्मिस्तत्समप्रत्युत्क्षेपं सम- प्रकरणोपान्ते 'तंतिसम' मित्यादिरधीतापि प्रतिक्षेपं वेति (वृत्ति पत्र ३७६)। वृत्ति- इहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारकारेण 'पडक्खेवं' इति पाठो लब्धस्ततः टीकायामेवमेवदर्शनादिति (वृ)। प्रत्युत्क्षेपः इतिशब्दानुसारी अर्थः कृतः, विक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org