________________
७४०
४१. सत्त सरा जीवणिस्सिता पण्णत्ता, तं जहासज्जं रवति मयूरो, कुक्कुडो रिसभं सरं । हंसो णदति' गंधारं मज्झिमं तु गवेला ॥ १ ॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं । छटुं च सारसा कोंचा, सायं सत्तमं गजो ॥२॥ ४२. सत्त सरा अजीवणिस्सिता पण्णत्ता, तं जहा
सज्जं रवति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं मज्झिमं पुण झल्लरी ॥ १ ॥ चउचलणपतिट्ठाणा, गोहिया पंचमं सरं । आडंबरो वतियं, महाभेरी य सत्तमं ||२||
४३. एतेसि णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णत्ता, तं जहा - कतं च ण विणस्सति । णारीणं चेव' वल्लभो || १ || सेणावच्चं धणाणि य । इथिओ सयणाणि य ॥ २ ॥ वज्जवित्ती कलाहिया ।
सज्जेण लभति वित्ति, गावो 'मित्ताय पुत्ताय", रिसभेण उ एसज्ज, वत्थगंधमलंकारं,
जे अण्णे सत्थपारगा ||३|| भवंति सुजविण । मज्झिमसरमस्सितो
॥४॥
भवंति पुढती । अगगणणायगा 11211
गंधारे गीतजुत्तिणा भवंति कइणों पण्णा,
Jain Education International
मज्झिमसर संपण्णा", खायती पियती" देती,
पंचमसर संपण्णा",
सूरा
संग कत्तारो,
१. रवइ (अ० सू० २. गओ (अ० सू० ३. रवइ (अ० सू० ३०१ ) ।
३०० ) । ३०० ) ।
४. रेवतियं (क, ख, ग ) ।
प्रसङ्गेऽत्र 'विज्जवित्ती' ( वैद्यवृत्तयः ) इति पाठ: समीचीनः प्रतिभाति । अनुयोगद्वारस्य आदर्शद्वये असौ लब्ध एव । वृत्तिकारयोः सम्मुखे 'वज्जवित्ती' इति पाठ: आसीत्, तेन ताभ्यां 'वर्यवृत्तयः' इति व्याख्या कृता । ८. कलाहिता ( क, ख, ग ) । ६. कतिणो (क, ख, ग ) ।
५. पुत्ताय मित्ताय (अ० सू० ३०२ ) । ६. होई (अ० सू० ३०२ ) ।
७. विज्जवित्ती (अ०सू० ३०२ ); स्थानाङ्गवृत्ती अनुयोगद्वारस्य मलधारिहेमचन्द्रीयवृत्ती च 'वर्यवृत्तयः - प्रधानजीविका:' इति व्याख्यातमस्ति, किन्तु अस्मिन् श्लोके कलाप्रधानानां १२. पंचमसरमंता उ ( अ० सू० ३०२ ) । शास्त्रप्रधानानां च निर्देशो वर्तते तस्मिन्
१०. मज्झिमसरमंता उ (अ० सू० ३०२) । ११ . पितती ( क, ख, ग ) ।
ठाण
For Private & Personal Use Only
www.jainelibrary.org