________________
छठें ठाणं गण-धारण-पदं १. छहिं ठाणेहिं संपण्णे अणगारे अरिहति गणं धारित्तए, तं जहा-सड्डी पुरिसजाते,
सच्चे पुरिसजाते, मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिम
अप्पाधिकरणे ॥ णिग्गंथी-अवलंबण-पदं २. छहिं ठाणेहिं णिग्गंथे णिग्गंथि गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ,
तं जहा-खित्तचित्तं, दित्तचित्तं, जक्खाइटुं, उम्मायपत्तं', उवसग्गपत्तं, साहिकरणं॥
साहम्मियस्स अंतकम्म-पदं ३. छहि ठाणेहि णिग्गंथा णिग्गंथोओ य साहम्मियं कालगतं समायरमाणा
णाइक्कमंति, तं जहा-अंतोहिंतो वा बाहिं णीणेमाणा, बाहीहिंतो वा णिब्बाहिं णीणेमाणा, उवेहेमाणा वा, उवासमाणा' वा, अणुण्णवेमाणा वा, तुसिणीए वा
संपव्वयमाणा ॥ छउमत्थ-केवलि-पदं
छ ठाणाइं छउमत्थे सव्वभावेणं ण जाणति ण पासति, तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, आयासं, जीवमसरीरपडिबद्धं, परमाणपोग्गलं, सह ।। एताणि चेव उप्पण्णणाणदंसणधरे अरहा जिणे 'केवली सव्वभावेणं जाणति पासति, तं जहा-धम्मत्थिकार्य', 'अधम्मत्थिकायं, आयासं, जीवमसरोरपडिबद्धं, परमाणुपोग्गलं °, सई ॥
१. उम्मातपत्तं (क, ख, ग)। २. साहीकरणी (ख)। ३. भयमाणा, उवसामेमाणा (वृपा)।
४. सं० पा०—जिणे जाव सव्वभावेणं । ५. सं० पा०-धम्मत्थिकातं जाव सदं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org