________________
चउत्थं ठाणं (तइओ उद्देसो)
६५१ ४३८. चउहि ठाणेहिं देवुज्जोते सिया, तं जहा-अरहंतेहिं जायमाणेहि, अरहंतेहि
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ।। ४३६. चउहिं ठाणेहिं देवसण्णिवाते सिया, तं जहा--अरहंतेहिं जायमाणेहिं, अरहतेहिं
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ॥ ४४०. चउहि ठाणेहिं देवुक्कलिया' सिया, तं जहा–अरहंतेहिं जायमाणेहिं, अरहंतेहिं
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ।। ४४१. चउहिं ठाणेहिं देवकहकहए सिया, तं जहा–अरहंतेहिं जायमाणेहि, अरहंतेहिं
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाण
महिमासु ॥ ४४२. चउहि ठाणेहिं देविदा माणुसं लोगं हव्वमागच्छंति', 'तं जहा-अरहंतेहि
जायमाणेहि, अरहंतेहि पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहताणं
परिणिव्वाणमहिमासु॥ ४४३. एवं सामाणिया, तायत्तीसगा, लोगपाला देवा, अग्गमहिसीओ देवीओ,
परिसोववण्णगा देवा, अणियाहिवई देवा, आय रक्खा देवा माणुसं लोगं हव्वमागच्छंति, तं जहा-अरहंतेहिं जायमाणेहि, अरहंतेहिं पव्वयमाणेहिं,
अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ।। ४४४. चउहि ठाणेहिं देवा अब्भुट्ठिज्जा, तं जहा -अरहंतेहिं जायमाणेहिं, अरहंतेहिं
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ।। ४४५. चउहिं ठाणेहिं देवाणं आसणाई चलेज्जा, तं जहा -अरहंतेहिं जायमाणेहिं,
अरहंतेहिं पव्वयमाणेहिं, अरहताणं णाणुप्पायमहिमासु, अरहंताणं
परिणिव्वाणमहिमासु ॥ ४४६. चउहिं ठाणेहिं देवा सीहणायं करेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं,
अरहंतेहिं पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाण
महिमासु ॥ ४४७. चउहिं ठाणेहिं देवा चेलुक्खेवं करेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं,
अरहंतेहिं पव्वयमाणेहिं, अरहताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाण
महिमासु ॥ ४४८. चउहि ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं,
अरहंतेहिं पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिणिव्वाणमहिमासु ॥
""जायमाणेहिं जाव अरहंताणं "महिमासु ।
१. देवुक्कलिताते (क)। २. सं० पा०-एवं जहा तिठाणे जाव लोगंतिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org