________________
ठाणं
विदिसासु चत्तारि रतिकरगपव्वता पण्णत्ता, तं जहा–उत्तरपुरथिमिल्ले रतिकरगपव्वए, दाहिणपुरथिमिल्ले रतिकरगपव्वए, दाहिणपच्चत्थिमिल्ले रतिकरगपव्वए, उत्तरपच्चस्थिमिल्ले रतिकरगपव्वए। ते णं रतिकरगपव्वता दस जोयणसयाई उड्ढं उच्चत्तेणं, दस गाउयसताइं उव्वेहेणं, सव्वत्थ समा झल्लरिसंठाणसंठिता; दस जोयणसहस्साइं विक्खंभेणं, एक्कतीसं जोयणसहस्साई
छच्च तेवीसे जोयणसते परिक्खेवेणं; सव्वरयणामया अच्छा जाव' पडिरूवा ।। ३४५. तत्थ णं जे से उत्तरपुरथिमिल्ले रतिकरगपव्वते, तस्स णं चउद्दिसिं ईसाणस्स
देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा --णंदुत्तरा, णंदा, उत्तरकुरा, देवकुरा। कण्हाए, कण्ह
राईए, रामाए, रामरक्खियाए। ३४६. तत्थ णं जे से दाहिणपुरथिमिल्ले रतिकरगपव्वते, तस्स ण चउद्दिसि सक्कस्स
देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा-समणा, सोमणसा, अच्चिमाली, मणोरमा। पउमाए,
सिवाए, सतीए', अंजूए॥ ३४७. तत्थ णं जे से दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते, तस्स णं चउद्दिसि सक्कस्स
देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणमेत्ताओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा—भूता, भूतवडेंसा, गोथूभा, सुदंसणा। अमलाए, अच्छराए, णवमियाए", रोहिणीए । तत्थ णं जे से उत्तरपच्चथिमिल्ले रतिकरगपव्वते, तस्स णं चउहिसिमीसाणस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणमेत्ताओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा–रयणा, रतणुच्चया, सव्वरतणा, रतणसंचया।
वसूए, वसुगुत्ताए, वसुमित्ताए, वसुंधराए । सच्च-पदं ३४६. चउविहे सच्चे पण्णत्ते, तं जहा-णामसच्चे, ठवणसच्चे, दव्वसच्चे, भावसच्चे॥ आजीविय-तव-पदं ३५०. आजीवियाणं चउव्विहे तवे पण्णत्ते, तं जहा-उग्गतवे', घोरतवे,
रसणिज्जूहणता, जिभिदियपडिसलीणता ।
१. ठा० ४।३३८ ।
मेत्ताओ' पाठोस्ति । आदर्शषु इत्थमेव २. कण्हरातीते (क, ख, ग)।
लभ्यते, तेन तथैव स्वीकृतः । ३. सुतीते (क, ख, ग)।
५. णवमिताते (क, ख, ग)। ४. प्रागवतिनोः द्वयोः सूत्रयोः केवलं 'पमाणाओ' ६. उदारतवे (पा)।
पाठोस्ति । अत्र उत्तरवर्तिनि सूत्रे च 'पमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org