________________
६२८
ठाणं अकम्मभूमी-पदं ३०७. जंबुद्दीवे दीवे देवकुरुउत्तरकुरुवज्जाओ चत्तारि अकम्मभूमीओ पण्णत्ताओ,
तं जहा -- हेमवते, हेरण्णवते, हरिवरिसे', रम्मगवरिसे। चत्तारि वट्टवेयड्डपव्वता पण्णत्ता, तं जहा-सद्दावाती', वियडावाती, गंधावाती, मालवंतपरिताते । तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति, तं जहा
साती, पभासे, अरुणे, पउमे ।। महाविदेह-पदं ३०८. जंबुद्दीवे दीवे महाविदेहे वासे चउब्विहे पण्णत्ते, तं जहा-पुव्वविदेहे, अवर
विदेहे, देवकुरा, उत्तरकुरा ।। पव्वय-पदं ३०६. सव्वे वि णं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाइं उड्ढे उच्चत्तेणं,
चत्तारि गाउसयाइं उव्वेहेणं पण्णत्ता ॥ ३१०. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महाणदीए उत्तरकूले
चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा-चित्तकूडे, पम्हकूडे', णलिणकडे,
एगसेले ॥ ३११. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमे णं सीताए महाणदीए दाहिणकूले
चत्तारि वक्खारपव्वया पण्णत्ता, तं जहा–तिकूडे, वेसमणकूडे, अंजणे,
मातंजणे॥ ३१२. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओदाए महाणदीए
१. °वस्से (ग)।
स्थानाङ्गवृत्तौ तथा जंबूद्वीपप्रज्ञप्तिवृत्तौ च २. वासे (ख); °वस्से (ग)।
'शब्दापाती विकटापाती गंधापाती' इति ३. ठा० २।२७४, २७५ सूत्रयोः 'सद्दावाती सस्कृतरूपं कृतमस्ति । वृत्त्याधारेण स दावाती' ... वियडावाती गंधावाती' पाठ: वृत्त्याधारण प्रभृतिपाठस्य कल्पना जायते । सद्दावई'
स्वीकृतः । ठा० २:३३५ सूत्रे प्रतिषु 'सद्दा. इत्यादि पाठः मृदूच्चारणार्थं कृतमथवा लिपिवाती' तथा 'सद्दावतिवासी'- इत्थं रूपद्वयं दोषेण परिवर्तन जातमिति न निश्चतुं शक्यते, लभ्यते । प्रस्तुतसूत्रे प्रतिषु ‘सद्दावई वियडावई तेनास्माभिः सर्वत्रापि 'सद्दावाती' प्रभृतिपाठः गंधावई' इति पाठोस्ति । 'रायपसेणइय' सूत्रे स्वीकृतः । तथा 'जंबुद्दीव पण्णत्ती' सूत्रेपि प्राप्तादर्शषु ४. ठा० २१२७१ । 'सद्दावई वियडावई गंधावई' पाठो लभ्यते। ५. बंभकूडे (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org