SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ठाणं उण्णते णाममेगे पणतसंकप्पे, पणते णाममेगे उण्णतसंकप्पे, पणते णाममेगे पणतसंकप्पे ।। ७. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उण्णते णाममेगे उण्णतपण्ण, उण्णते णाम मेगे पणतपण्णे, पणते णाममेगे उण्णतपण्णे, पणते णाममेगे पणतपण्णे ॥ ८. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उण्णते णाममेगे उण्णतदिट्ठी, उण्णते __णाममेगे पणतदिट्ठी, पणते णाममेगे उण्णतदिट्ठी, पणते णाममेगे पणतदिट्ठी ॥ ६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उण्णते णाममेगे उण्णतसीलाचारे', उण्णते णाममेगे पणतसीलाचारे, पणते णाममेगे उण्णतसीलाचारे, पणते णाममेगे पणतसीलाचारे ।। १०. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उण्णते णाममेगे उण्णतववहारे, उण्णते णाममेगे पणतववहारे, पणते णाममेगे उण्णतववहारे, पणते णाममेगे पणत ववहारे ॥ ११. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उण्णते णाममेगे उण्णतपरक्कमे, उण्णते णाममगे पणतपरक्कमे, पणते णाममेगे उण्णतपरक्कम, पणते णाममेगे पणत परक्कमे ॥ उज्जु-वंक-पदं १२. चत्तारि रुक्खा पण्णत्ता, तं जहा--उज्जू णाममेगे उज्जू, उज्जू णाममेगे वंके, "वंके णाममेगे उज्ज , वंके णाममेगे वंके° ॥ एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उज्जू णाममेगे उज्जू, "उज्ज णाममेगे वंके, वंके णाममेगे उज्जू, वंके णाममेगे वंके ।। चत्तारि रुक्खा पण्णत्ता, तं जहा-उज्जू णाममेगे उज्जुपरिणते, उज्जू णाममेगे वंकपरिणते, वंके णाममेगे उज्जुपरिणते, वंके णाममेगे वंकपरिणते । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उज्जू णाममेगे उज्जुपरिणते, उज्जू णाममेगे वंकपरिणते, वंके णाममेगे उज्जुपरिणते, वंके णाममेगे वंक परिणते ॥ १४. चत्तारि रुक्खा पण्णत्ता, तं जहा-उज्ज णाममेगे उज्जरूवे, उज्ज णाममेगे वंकरूवे, वंके णाममेगे उज्जुरूवे, वंके णाममेगे वंकरूवे । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-उज्जू णाममेग उज्जुरूवे, उज्ज णाममेगे वंकरूवे, वंके णाममेगे उज्जुरूवे, वंके णाममेगे वंकरूवे ।। १५. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-उज्जू णाममंगे उज्जुमणे, उज्ज णाममेगे वंकमणे, वंके णाममेगे उज्जुमणे, वंके णाममेगे वंकमणे ॥ १. ०सीले आयारे (वृपा) । २. सं० पा०-चउभंगो...। ३. सं० पा०-एवं जहा उण्णत..."विभाणि यव्वो जाव परक्कमे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy