________________
चउत्थं ठाणं
पढमो उद्देसो अंतकिरिया-पदं १. चत्तारि अंतकिरियाओ पण्णत्ताओ, तं जहा
१. तत्थ खलु इमा पढमा अंतकिरिया-अप्पकम्मपच्चायाते यावि भवति । से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले समाहिबहले लहे तीरी उवहाणवं दुक्खक्खवे तवस्सी। तस्स णं णो तहप्पगारे तवे भवति, णो तहप्पगारा वेयणा भवति । तहप्पगारे पुरिसज्जाते दीहेणं परियाएण' सिझति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा-से भरहे राया चाउरंतचक्कवट्टी-पढमा अंतकिरिया । २. अहावरा दोच्चा अंतकिरिया--महाकम्मपच्चायाते यावि भवति । से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले 'समांहिबहुले लहे तीरट्ठी° उवहाणवं दुक्खक्खवे तवस्सी। तस्स णं तहप्पगारे तवे भवति, तहप्पगारा वेयणा भवति । तहप्पगारे पुरिसजाते णिरुद्धण' परियाएणं सिज्झति 'बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाण ° मंतं करेति, जहासे गयसूमाले अणगारे-दोच्चा अंतकिरिया। ३. अहावरा तच्चा अंतकिरिया-महाकम्मपच्चायाते यावि भवति । से ण मंडे भवित्ता अगाराओ अणगारियं पव्वइए “संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी । तस्स णं तहप्पगारे तवे भवति,
१. परितातेणं (क, ग)। २. सं० पा०—संवरबहुले जाव उवहाणवं । ३. विरुद्धेणं (क)। ४. सं० पा०-सिज्झति जाव मंतं ।
५. गतसुकुमाले (ख)। ६. सं० पा०-जहा दोच्चा णवरं दीहेणं परि
तातेणं ।
५६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org