________________
तइयं ठाणं (बीओ उद्देसो)
जुज्झित्ता-अजुज्झित्ता-पदं २६७ तओ पुरिसजाया पण्णत्ता, तं जहा-जुज्झित्ता णामेगे सुमणे भवति, जुज्झित्ता
णामेगे दुम्मणे भवति, जुज्झित्ता णामेगे णोसुमणे-णोदुम्मणे भवति ।। २६८. तओ पुरिसजाया पण्णत्ता, तं जहा--जुज्झामीतेगे सुमणे भवति, जुज्झामीतेगे
दुम्मणे भवति, जुज्झामीतेगे णोसुमणे-णोदुम्मणे भवति । २६६. तओ पुरिसजाया पण्णत्ता, तं जहा--जुज्झिस्सामीतेगे सुमणे भवति, जुज्झि
स्सामीतेगे दुम्मणे भवति, जुज्झिस्सामीतेगे जोसुमणे-णोदुम्मणे भवति ॥ २७०. तओ पुरिसजाया पण्णत्ता, तं जहा - अजुज्झित्ता णामेगे सुमणे भवति, अजु
ज्झित्ता णामेगे दुम्मणे भवति, अजुज्झित्ता णामगे जोसुमणे-णोदुम्मणे भवति । २७१. तओ पुरिसजाया पण्णत्ता, तं जहा ण जुज्झामीतेगे सुमणे भवति, ण
जुज्झामीतेगे दुम्मणे भवति, ण जुज्झामीतेगे णोसुमणे-णोदुम्मणे भवति ।। २७२. तओ पुरिसजाया पण्णत्ता, तं जहा –ण जुज्झिस्सामीतेगे सुमणे भवति, ण
जुज्झिस्सामीतेगे दुम्मणे भवति, ण जुज्झिस्सामीतेग णोसुमणे-णोदुम्मणे भवति ।। जइत्ता-अजइत्ता-पदं २७३. तओ पुरिसजाया पण्णत्ता, तं ज़हा-जइत्ता णामेगे सुमणे भवति, जइत्ता णामेगे
दुम्मणे भवति, जइत्ता णामेगे णोसुमणे-णोदुम्मणे भवति ।। २७४. तओ पुरिसजाया पण्णत्ता, तं जहा --जिणामीतेगे सुमणे भवति, जिणामीतेगे
दुम्मणे भवति, जिणामीतेगे णोसुमणे-णोदुम्मण भवति ।। २७५. तओ पुरिसजाया पण्णत्ता, तं जहा-जिणिस्सामीतेगे सुमणे भवति, जिणिस्सामी
तेगे दुम्मण भवति, जिणिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति ।। २७६. तओ पुरिसजाया पण्णत्ता, तं जहा-अजइत्ता णामेगे सुमणे भवति, अजइत्ता
णामेगे दुम्मणे भवति, अजइत्ता णामेगे जोसुमणे-णोदुम्मणे भवति ।। २७७. तओ पुरिसजाया पण्णत्ता, तं जहा-ण जिणामीतेगे सुमण भवति, ण जिणामी
तेगे दुम्मणे भवति, ण जिणामीतेगे णोसूमण-णोदुम्मणे भवति ।। २७८. तओ पुरिसजाया पण्णत्ता, तं जहा-ण जिणिस्सामीतेगे सुमणे भवति, ण
जिणिस्सामीतेगे दुम्मणे भवति, ण जिणिस्सामोतेगे णोसुमणे-णोदुम्मणे भवति । पराजिणित्ता-अपराजिणित्ता-पदं २७६. तओ पुरिसजाया पण्णत्ता, तं जहा-पराजिणित्ता णामेगे सुमणे भवति, परा
जिणित्ता णामेगे दुम्मणे भवति, पराजिणित्ता णामेगे णोसुमणे-णोदुम्मणे भवति । २८०. तओ पुरिसजाया पण्णत्ता, तं जहा—पराजिणामीतेगे सुमणे भवति,
पराजिणामीतेगे दुम्मणे भवति, पराजिणामीतेगे णोसुमणे-णोदुम्मणे भवति । २८१. तओ पुरिसजाया पण्णत्ता, तं जहा-पराजिणिस्सामीतेगे सुमणे भवति, परा
जिणिस्सामीतेगे दुम्मणे भवति, पराजिणिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org