________________
४६६
सूयगडो २
४२. 'णिग्गंथधम्मम्मि इमा समाही" अस्सि सुठिच्चा अणिहे चरेज्जा।
बुद्धे मुणी सीलगुणोववेए 'इहच्चणं पाउणई सिलोग" ॥ वेय-वाईणं साभिप्याय-निरूवण-पदं ४३. सिणायगाणं तु दुवे सहस्से जे भोयए णितिए माहणाणं ।
ते पुण्णखंधं सुमहज्जणित्ता' भवंति देवा इइ वेयवाओ । अगस्स उत्तर-पदं ४४. सिणायगाणं तु दुवे सहस्से जे भोयए णितिए कुलालयाणं ।
से गच्छई लोलुवसंपगाढे तिव्वाभितावी णरगाभिसेवी । ४५. दयावरं 'धम्म दुगुंछमाणे" वहावहं धम्म पसंसमाणे।
एग पि जे भोययई असील' 'णिहो णिसं गच्छइ अंतकाले ॥ संख-परिवायगाणं साभिप्पाय-निरूवण-पदं ४६. दुहओविधम्मम्मि समुठियामो अस्सि सुट्ठिच्चा तह एस कालं"।
आयारसीले बुइएह णाणे२ ण संपरायम्मि विसेसमत्थि ।। ४७. अव्वत्तस्वं पुरिसं महंत सणातणं अक्खयमव्वयं च ।
सव्वेसु भूएसु" वि" सव्वओ से चंदो व ताराहि समत्तरूवे ॥
१. णिग्गंथं धम्माण इमो° (चू); ° इमं णिधो • (चू); णिव्वो णिसं जाइ कओऽसुरेहि समाहिं (व)।
(क्व); अत्र लिपिदोषेण 'णिहो' स्थाने २. इच्चत्थतं० (क, ख); अच्चत्थतं पाउण- 'णिवो' इति पाठः संजातः । वृत्तिकारेण तीसिलाइं (व); अयं पाठश्चूर्ण्यनुसारी तादृश एव आदर्श उपलब्धस्तेन स पाठस्तथैव स्वीकृतः । चूर्णौ श्लोको नाम श्लाघा इति व्याख्यातः । 'जाइ कओऽसुरेहिं' इति पाठस्य व्याख्यातमस्ति, वृत्तौ च श्लाघा मूलत्वेन परिवर्तनं जातमथवा वाचनाभेदोयमिति स्वीकृतास्ति।
न निश्चयेन वक्तुं शक्यते। प्रस्तुतसूत्रे ३. सुमहज्जिणित्ता (क, ख)।
(११५१५) 'णिहो णिसं गच्छइ अंतकाले' ४. लोलग ° ,क), लोलुय° (ख) ।
इति पदं विद्यते । तदेवात्रास्तीति चणि५. तिव्वाणुतावे णरए वयंति (चू); तिव्वाभि- व्याख्यया प्रतीयते। ___ तावी गरगाभिसेवी (चूपा)।
११. काले (ख)। ६,८. व्या०वि०-विभक्तिरहितपदम् --धम्म। १२. नाणा (क)। ७. धम्म दूसेमाणो (चू), धम्म दुगंछमाणो १३. संपरागंमि (क)। (क, चूपा)।
१४. पाणेसु (चू)। ६. कुसील (चू)।
१५. उ (क)। १०. णिवो णिसं जाइ कओऽसुरेहिं (क, ख, वृ); १६. तारेहिं (क)।
मामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org