SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ४५२ सूयगडो २ सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ विओवाय'चित्तदंडे, तं जहा - पाणाइवाए जाव' मिच्छादंसणसल्ले' । एस' खलु भगवया अक्खाए असंजए अविरए अप्पsिहयपच्चक्खाय - पावकम्मे किरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते 'यावि भवइ" । से बाले अवियारमण-वयण' - काय वक्के सुविणमविण पस्सइ, पावे य से कम्मे कज्जइ || णिगमण-पदं ६. जहा से वहए तस्स वा गाहावइस्स" "तस्स वा गाहावइपुत्तस्स तस्स वा रण्णो तस्स वा रायपुरिसस्स 'पत्तेयं - पत्तेयं" 'चित्तं समादाय" दिया वा राओ वा सुत्वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवायचित्तदंडे भवइ, एवामेव बाले सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं • सव्वेसि सत्ताणं पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवाय - चित्तदंडे भवइ ॥ चोयगस्स अक्खेव पदं ७. 'णो इणट्टे समट्टे" - इह खलु बहवे पाणा, जे इमेणं सरीरसमुस्सएणं णो दिट्ठा वा सुया वा णाभिमया" वा विष्णाया वा, जेसि णो पत्तेयं-पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवाय चित्तदंडे, तं जहा --- 'पाणाइवाए जाव" मिच्छादंसणसल्ले" ॥ १. विउवाय ( क, ख ) । २. सू० २/४ | ३ | ३. णिच्चं पसढपाणाइवायचित्त दंडे णिच्चं पसढमुसावायचित्तदंडे, णिच्चं पसढअदिण्णादाण चित्तदंडे एवं 'मिच्छादंसण सल्ल' पर्यन्तं पाठयोजना कार्या । द्रष्टव्यम् - तृतीयसूत्रे एततुल्यपाठस्य पादटिप्पणम् । Jain Education International ७. सं० पा० – गाहावइस्स जाव तस्स । ८. पत्ते ( क, ख ) । ६. चित्तसमादाए ( क, ख ) । १० ११. सं० पा० पाणाणं जाव सव्वेसि । णो इणत्थे समत्थे चोयक : (क); णो इट्टे चोदकः ( ख ) । १२. णाभिमुत्ता ( क ) 1 १३. चित्तसमादाए (क, ख ) । ४. एवं ( ख ) । ५. प्रथम सूत्रे एतत्तुल्यवाक्ये 'यावि भवइ' इति १४. सू० २| ४ | ३ | पाठांशो नास्ति । ६. वयस ( क ) । १५. द्रष्टव्यम् - पंचमसूत्रे एतत्तुल्यपाठस्य पादटिप्पणम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy