________________
४५२
सूयगडो २
सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ विओवाय'चित्तदंडे, तं जहा - पाणाइवाए जाव' मिच्छादंसणसल्ले' ।
एस' खलु भगवया अक्खाए असंजए अविरए अप्पsिहयपच्चक्खाय - पावकम्मे किरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते 'यावि भवइ" ।
से बाले अवियारमण-वयण' - काय वक्के सुविणमविण पस्सइ, पावे य से कम्मे
कज्जइ ||
णिगमण-पदं
६. जहा से वहए तस्स वा गाहावइस्स" "तस्स वा गाहावइपुत्तस्स तस्स वा रण्णो तस्स वा रायपुरिसस्स 'पत्तेयं - पत्तेयं" 'चित्तं समादाय" दिया वा राओ वा सुत्वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवायचित्तदंडे भवइ, एवामेव बाले सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं • सव्वेसि सत्ताणं पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवाय - चित्तदंडे
भवइ ॥
चोयगस्स अक्खेव पदं
७. 'णो इणट्टे समट्टे" - इह खलु बहवे पाणा, जे इमेणं सरीरसमुस्सएणं णो दिट्ठा वा सुया वा णाभिमया" वा विष्णाया वा, जेसि णो पत्तेयं-पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढ - विओवाय चित्तदंडे, तं जहा --- 'पाणाइवाए जाव" मिच्छादंसणसल्ले" ॥
१. विउवाय ( क, ख ) ।
२. सू० २/४ | ३ |
३. णिच्चं पसढपाणाइवायचित्त दंडे णिच्चं पसढमुसावायचित्तदंडे, णिच्चं पसढअदिण्णादाण चित्तदंडे एवं 'मिच्छादंसण सल्ल' पर्यन्तं पाठयोजना कार्या । द्रष्टव्यम् - तृतीयसूत्रे एततुल्यपाठस्य पादटिप्पणम् ।
Jain Education International
७. सं० पा० – गाहावइस्स जाव तस्स । ८. पत्ते ( क, ख ) ।
६. चित्तसमादाए ( क, ख ) ।
१०
११.
सं० पा० पाणाणं जाव सव्वेसि ।
णो इणत्थे समत्थे चोयक : (क); णो इट्टे
चोदकः ( ख ) ।
१२. णाभिमुत्ता ( क ) 1
१३. चित्तसमादाए (क, ख ) ।
४. एवं ( ख ) ।
५. प्रथम सूत्रे एतत्तुल्यवाक्ये 'यावि भवइ' इति १४. सू० २| ४ | ३ |
पाठांशो नास्ति । ६. वयस ( क ) ।
१५. द्रष्टव्यम् - पंचमसूत्रे एतत्तुल्यपाठस्य पादटिप्पणम् ।
For Private & Personal Use Only
www.jainelibrary.org